kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
221
jo saṁvareṇ jutto ṇijjaramāṇodh savvakammāṇi.
vavagadavedāusso muyadi bhavaṁ teṇ so mokkho.. 153..
yaḥ saṁvareṇ yukto nirjarannath sarvakarmāṇi.
vyapagatavedyāyuṣko muñcati bhavaṁ ten sa mokṣaḥ.. 153..
dravyamokṣasvarūpākhyānametat.
ath khalu bhagavataḥ kevalino bhāvamokṣe sati prasiddhaparamasaṁvarasyottarakarmasantatau niruddhāyāṁ
paramanirjarākāraṇadhyānaprasiddhau satyāṁ pūrvakarmasaṁtatau kadācitsvabhāvenaiv kadā–citsamuddhāt
vidhānenāyuḥkarmasamabhūtasthityāmāyuḥkarmānusāreṇaiv nirjīryamāṇāyām punarbhavāy tadbhavatyāgasamaye
vedanīyāyurnāmagotrarūpāṇāṁ jīven sahātyantaviśleṣaḥ karmapudgalānāṁ dravyamokṣaḥ.. 153..
–iti mokṣapadārthavyākhyānaṁ samāptam.
-----------------------------------------------------------------------------
gāthā 153
anvayārthaḥ– [yaḥ saṁvareṇ yuktaḥ] jo saṁvaraseyukta haie aisā [kevalajñān prāpta] jīv [nirjaran
ath sarvakarmāṇi] sarva karmoṁkī nirjarā karatā huā [vyapagatavedyāyuṣkaḥ] vedanīy aur āyu rahit
hokar [bhavaṁ mañcati] bhavako choṛatā hai; [ten] isaliye [is prakār sarva karmapudgaloṁkā viyog
honeke kāraṇ] [saḥ mokṣaḥ] vah mokṣa hai.
vāstavameṁ bhagavān kevalīko, bhāvamokṣa hone par, param saṁvar siddha honeke kāraṇ uttar
karmasaṁtati nirodhako prāpta hokar aur param nirjarāke kāraṇabhūt dhyān siddha honeke kāraṇ
karmasaṁtati– ki jisakī sthiti kadācit svabhāvase hī āyukarmake jitanī hotī hai aur kadācit
vah– āyukarmake anusār hī nirjarit hotī
huī,e
danīy–āyu–nām–gotrarūp karmapudgaloṁkā jīvake sāth atyanta viśleṣ [viyog] vah dravyamokṣa hai.. 153..
1. uttar karmasaṁtati=bādakā karmapravāh; bhāvī karmaparamparā.
ṭīkāḥ– yah, dravyamokṣake svarūpakā kathan hai.
1
2pūrva
3samudghātavidhānase āyukarmake jitanī hotī hai
4apunarbhavake liye vah bhav chūṭaneke samay honevālā jo va
is prakār mokṣapadārthakā vyākhyān samāpta huā.
-------------------------------------------------------------------------
2. pūrva=pahalekī.
3. kevalībhagavānako vedanīy, nām aur gotrakarmakī sthiti kabhī svabhāvase hī [arthāt kevalīsamudghātarūp
nimitta hue binā hī] āyukarmake jitanī hotī hai aur kabhī vah tīn karmoṁkī sthiti āyukarmase adhik hone
par bhī vah sthiti ghaṭakar āyukarma jitanī honemeṁ kevalīsamudghāt nimitta banatā hai.
4. apunarbhav=phirase bhav nahīṁ honā. [kevalībhagavānako phirase bhav hue binā hī us bhavakā tyāg hotā hai;
isaliye unake ātmāse karmapudgaloṁkā sadāke lie sarvathā viyog hotā hai.]
saṁvarasahit te jīv pūrṇa samasta karmo nirjare
ne āyuvedyavihīn thaī bhavane taje; te mokṣa che. 153.