Panchastikay Sangrah-Hindi (iso15919 transliteration). Mokshmarg prapanch soochak choolika Gatha: 154.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFk7M
Page 222 of 264
PDF/HTML Page 251 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
222
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
samāptaṁ ca mokṣamārgāvayavarūpasamyagdarśanajñānaviṣayabhūtanavapadārthavyākhyānam..
ath mokṣamārgaprapañcasūcikā cūlikā.
jīvasahāvaṁ ṇāṇaṁ appaḍihadadaṁsaṇaṁ aṇaṇṇamayaṁ.
cariyaṁ ca tesu ṇiyadaṁ atthittamaṇiṁdiyaṁ bhaṇiyaṁ.. 154..
aur mokṣamārgake avayavarūp samyagdarśan tathā samyagjñānake viṣayabhūt nav padārthoṁkā vyākhyān bhī
samāpta huā.
jīvasvabhāvaṁ jñānamapratihatadarśanamananyamayam.
cāritraṁ ca tayorniyatamastitvamaninditaṁ bhaṇitam.. 154..
-----------------------------------------------------------------------------
* *
ab 1mokṣamārgaprapaṁcasūcak cūlikā hai. 3
-------------------------------------------------------------------------
1. mokṣamārgaprapaṁcasūcak = mokṣamārgakā vistār batalānevālī; mokṣamārgakā vistārase karanevālī; mokṣamārgakā
vistr̥t kathan karanevālī.

2. cūlikāke arthake lie pr̥ṣṭha 151 kā padaṭippaṇ dekhe.
ātmasvabhāv ananyamay nirvighna darśan jñān che;
dragjñānaniyat aniṁdh je astitva te cāritra che. 154.