222
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
samāptaṁ ca mokṣamārgāvayavarūpasamyagdarśanajñānaviṣayabhūtanavapadārthavyākhyānam..
ath mokṣamārgaprapañcasūcikā cūlikā.
jīvasahāvaṁ ṇāṇaṁ appaḍihadadaṁsaṇaṁ aṇaṇṇamayaṁ.
cariyaṁ ca tesu ṇiyadaṁ atthittamaṇiṁdiyaṁ bhaṇiyaṁ.. 154..
aur mokṣamārgake avayavarūp samyagdarśan tathā samyagjñānake viṣayabhūt nav padārthoṁkā vyākhyān bhī
samāpta huā.
jīvasvabhāvaṁ jñānamapratihatadarśanamananyamayam.
cāritraṁ ca tayorniyatamastitvamaninditaṁ bhaṇitam.. 154..
-----------------------------------------------------------------------------
* *
ab 1mokṣamārgaprapaṁcasūcak cūlikā hai. 3
-------------------------------------------------------------------------
1. mokṣamārgaprapaṁcasūcak = mokṣamārgakā vistār batalānevālī; mokṣamārgakā vistārase karanevālī; mokṣamārgakā
vistr̥t kathan karanevālī.
2. cūlikāke arthake lie pr̥ṣṭha 151 kā padaṭippaṇ dekhe.
ātmasvabhāv ananyamay nirvighna darśan jñān che;
dragjñānaniyat aniṁdh je astitva te cāritra che. 154.