Panchastikay Sangrah-Hindi (iso15919 transliteration). Mokshmarg prapanch soochak choolika Gatha: 154.

< Previous Page   Next Page >


Page 222 of 264
PDF/HTML Page 251 of 293

 

] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda

222

samāptaṁ ca mokṣamārgāvayavarūpasamyagdarśanajñānaviṣayabhūtanavapadārthavyākhyānam..

ath mokṣamārgaprapañcasūcikā cūlikā.

jīvasahāvaṁ ṇāṇaṁ appaḍihadadaṁsaṇaṁ aṇaṇṇamayaṁ.
cariyaṁ ca tesu ṇiyadaṁ atthittamaṇiṁdiyaṁ bhaṇiyaṁ.. 154..

jīvasvabhāvaṁ jñānamapratihatadarśanamananyamayam.
cāritraṁ ca tayorniyatamastitvamaninditaṁ bhaṇitam.. 154..

----------------------------------------------------------------------------- aur mokṣamārgake avayavarūp samyagdarśan tathā samyagjñānake viṣayabhūt nav padārthoṁkā vyākhyān bhī samāpta huā.

* *

ab 1mokṣamārgaprapaṁcasūcak cūlikā hai. 3 ------------------------------------------------------------------------- 1. mokṣamārgaprapaṁcasūcak = mokṣamārgakā vistār batalānevālī; mokṣamārgakā vistārase karanevālī; mokṣamārgakā

vistr̥t kathan karanevālī.

2. cūlikāke arthake lie pr̥ṣṭha 151 kā padaṭippaṇ dekhe.

ātmasvabhāv ananyamay nirvighna darśan jñān che;
dragjñānaniyat aniṁdh je astitva te cāritra che. 154.