kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
mokṣamārgasvarūpākhyānametat.
jīvasvabhāvaniyataṁ caritaṁ mokṣamārgaḥ. jīvasvabhāvo hi jñānadarśane ananyamayatvāt. ananyamayatvaṁ ca tayorviśeṣasāmānyacaitanyasvabhāvajīvanirvr̥ttatvāt. ath tayorjīvasvarūpabhūtayo– rjñānadarśanayoryanniyatamavasthitamutpādavyayadhrauvyarūpavr̥ttimayamastitvaṁ rāgādipariṇatyabhāvādaninditaṁ taccaritaṁ; tadev mokṣamārga iti. dvividhaṁ hi kil saṁsāriṣu caritaṁ– svacaritaṁ paracaritaṁ ca; svasamayaparasamayāvityarthaḥ. tatra svabhāvāvasthitāstitvasvarūpaṁ svacaritaṁ, parabhāvāvasthitāsti– tvasvarūpaṁ paracaritam. tatra yatsva– -----------------------------------------------------------------------------
anvayārthaḥ– [jīvasvabhāvaṁ] jīvakā svabhāv [jñānam] jñān aur [apratihat–darśanam] apratihat darśan haie– [ananyamayam] jo ki [jīvase] ananyamay hai. [tayoḥ] un jñānadarśanameṁ [niyatam] niyat [astivam] astitva– [aninditaṁ] jo ki aniṁdit hai– [cāritraṁ ca bhaṇitam] use [jinendroṁne] cāritra kahā hai.
ṭīkāḥ– yah, mokṣamārgake svarūpakā kathan hai.
jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai. jīvasvabhāv vāstavameṁ jñān–darśan hai kyoṁki ve [jīvase] ananyamay haiṁ. jñānadarśanakā [jīvase] ananyamayapanā honekā kāraṇ yah hai ki 1 viśeṣacaitanya aur sāmānyacaitanya jisakā svabhāv hai aise jīvase ve niṣpanna haiṁ [arthāt jīv dvārā
jñānadarśan race gaye haiṁ]. ab jīvake svarūpabhūt aise un jñānadarśanameṁ niyat–avasthit aisā jo utpādavyayadhrauvyarūp vr̥ttimay astitva– jo ki rāgādipariṇāmake abhāvake kāraṇ aniṁdit hai – vah cāritra hai; vahī mokṣamārga hai.
saṁsārīyoṁmeṁ cāritra vāstavameṁ do prakārakā haiḥ– [1] svacāritra aur [2] paracāritra; [1]svasamay aur [2] parasamay aisā artha hai. vahān̐, svabhāvameṁ avasthit astitvasvarūp [cāritra] vah svacāritra hai aur parabhāvameṁ avasthit astitvasvarūp [cāritra] vah paracāritra hai. usameṁse ------------------------------------------------------------------------- 1. viśeṣacaitanya vah jñān haie aur sāmānyacaitanya vah darśan hai. 2. niyat=avasthit; sthit; sthir; drarḥarūp sthita. 3. vr̥tti=vartanā; honā. [utpādavyayadhrauvyarūp vr̥tti vah astitva hai.]