kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
223
mokṣamārgasvarūpākhyānametat.
jīvasvabhāvaniyataṁ caritaṁ mokṣamārgaḥ. jīvasvabhāvo hi jñānadarśane ananyamayatvāt. ananyamayatvaṁ
ca tayorviśeṣasāmānyacaitanyasvabhāvajīvanirvr̥ttatvāt. ath tayorjīvasvarūpabhūtayo–
rjñānadarśanayoryanniyatamavasthitamutpādavyayadhrauvyarūpavr̥ttimayamastitvaṁ rāgādipariṇatyabhāvādaninditaṁ
taccaritaṁ; tadev mokṣamārga iti. dvividhaṁ hi kil saṁsāriṣu caritaṁ– svacaritaṁ paracaritaṁ ca;
svasamayaparasamayāvityarthaḥ. tatra svabhāvāvasthitāstitvasvarūpaṁ svacaritaṁ, parabhāvāvasthitāsti–
tvasvarūpaṁ paracaritam. tatra yatsva–
-----------------------------------------------------------------------------
gāthā 154
anvayārthaḥ– [jīvasvabhāvaṁ] jīvakā svabhāv [jñānam] jñān aur [apratihat–darśanam]
apratihat darśan haie– [ananyamayam] jo ki [jīvase] ananyamay hai. [tayoḥ] un jñānadarśanameṁ
[niyatam] niyat [astivam] astitva– [aninditaṁ] jo ki aniṁdit hai– [cāritraṁ ca bhaṇitam]
use [jinendroṁne] cāritra kahā hai.
ṭīkāḥ– yah, mokṣamārgake svarūpakā kathan hai.
jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai. jīvasvabhāv vāstavameṁ jñān–darśan hai kyoṁki ve
[jīvase] ananyamay haiṁ. jñānadarśanakā [jīvase] ananyamayapanā honekā kāraṇ yah hai ki
viśeṣacaitanya aur sāmānyacaitanya jisakā svabhāv hai aise jīvase ve niṣpanna haiṁ [arthāt jīv dvārā
jñānadarśan race gaye haiṁ]. ab jīvake svarūpabhūt aise un jñānadarśanameṁ niyat–avasthit aisā jo
utpādavyayadhrauvyarūp vr̥ttimay astitva– jo ki rāgādipariṇāmake abhāvake kāraṇ aniṁdit hai – vah
cāritra hai; vahī mokṣamārga hai.
1
2
3
saṁsārīyoṁmeṁ cāritra vāstavameṁ do prakārakā haiḥ– [1] svacāritra aur [2] paracāritra;
[1]svasamay aur [2] parasamay aisā artha hai. vahān̐, svabhāvameṁ avasthit astitvasvarūp [cāritra]
vah svacāritra hai aur parabhāvameṁ avasthit astitvasvarūp [cāritra] vah paracāritra hai. usameṁse
-------------------------------------------------------------------------
1. viśeṣacaitanya vah jñān haie aur sāmānyacaitanya vah darśan hai.
2. niyat=avasthit; sthit; sthir; drarḥarūp sthita.
3. vr̥tti=vartanā; honā. [utpādavyayadhrauvyarūp vr̥tti vah astitva hai.]