bhāvāvasthitāstitvarūpaṁ parabhāvāvasthitāstitvavyāvr̥ttatvenātyantamaninditaṁ tadatra sākṣānmokṣamārga– tvenāvadhāraṇīyamiti.. 154..
jadi kuṇadi sagaṁ samayaṁ pabbhassadi kammabaṁdhādo.. 155..
yadi kurute svakaṁ samayaṁ prabhrasyati karmabandhāt.. 155..
----------------------------------------------------------------------------- [arthāt do prakārake cāritrameṁse], svabhāvameṁ avasthit astitvarūp cāritra–jo ki parabhāvameṁ avasthit astitvase bhinna honeke kāraṇ atyanta aniṁdit hai vah–yahān̐ sākṣāt mokṣamārgarūp avadhāraṇā.
[yahī cāritra ‘paramārtha’ śabdase vācya aise mokṣakā kāraṇ hai, anya nahīṁ–aisā na jānakar, mokṣase bhinna aise asār saṁsārake kāraṇabhūt mithyātvarāgādimeṁ līn vartate hue apanā ananta kāl gayā; aisā jānakar usī jīvasvabhāvaniyat cāritrakī – jo ki mokṣake kāraṇabhūt hai usakī – nirantar bhāvanā karanā yogya hai. is prakār sūtratātparya hai.] . 154..
anvayārthaḥ– [jīvaḥ] jīv, [svabhāvaniyataḥ] [dravya–apekṣāse] svabhāvaniyat hone par bhī, [aniyataguṇaparyāyaḥ ath parasamayaḥ] yadi aniyat guṇaparyāyavālā ho to parasamay hai. [yadi] yadi vah [svakaṁ samayaṁ kurute] [niyat guṇaparyāyase pariṇamit hokar] svasamayako karatā hai to [karmabandhāt] karmabandhase [prabhrasyati] chūṭatā hai. -------------------------------------------------------------------------
te jo kare svakasamayane to karmabaṁdhanathī chūṭe. 155.
224