Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 155.

< Previous Page   Next Page >


Page 224 of 264
PDF/HTML Page 253 of 293

 

] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda

bhāvāvasthitāstitvarūpaṁ parabhāvāvasthitāstitvavyāvr̥ttatvenātyantamaninditaṁ tadatra sākṣānmokṣamārga– tvenāvadhāraṇīyamiti.. 154..

jīvo sahāvaṇiyado aṇiyadaguṇapajjaodh parasamao.
jadi kuṇadi sagaṁ samayaṁ pabbhassadi
kammabaṁdhādo.. 155..

jīvaḥ svabhāvaniyataḥ aniyataguṇaparyāyo‘th parasamayaḥ.
yadi kurute svakaṁ samayaṁ prabhrasyati karmabandhāt.. 155..

----------------------------------------------------------------------------- [arthāt do prakārake cāritrameṁse], svabhāvameṁ avasthit astitvarūp cāritra–jo ki parabhāvameṁ avasthit astitvase bhinna honeke kāraṇ atyanta aniṁdit hai vah–yahān̐ sākṣāt mokṣamārgarūp avadhāraṇā.

[yahī cāritra ‘paramārtha’ śabdase vācya aise mokṣakā kāraṇ hai, anya nahīṁ–aisā na jānakar, mokṣase bhinna aise asār saṁsārake kāraṇabhūt mithyātvarāgādimeṁ līn vartate hue apanā ananta kāl gayā; aisā jānakar usī jīvasvabhāvaniyat cāritrakī – jo ki mokṣake kāraṇabhūt hai usakī – nirantar bhāvanā karanā yogya hai. is prakār sūtratātparya hai.] . 154..

gāthā 155

anvayārthaḥ– [jīvaḥ] jīv, [svabhāvaniyataḥ] [dravya–apekṣāse] svabhāvaniyat hone par bhī, [aniyataguṇaparyāyaḥ ath parasamayaḥ] yadi aniyat guṇaparyāyavālā ho to parasamay hai. [yadi] yadi vah [svakaṁ samayaṁ kurute] [niyat guṇaparyāyase pariṇamit hokar] svasamayako karatā hai to [karmabandhāt] karmabandhase [prabhrasyati] chūṭatā hai. -------------------------------------------------------------------------

nijabhāvaniyat aniyataguṇaparyayapaṇe parasamay che;
te jo kare svakasamayane to karmabaṁdhanathī chūṭe. 155.

224