Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 155.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFmbQ
Page 224 of 264
PDF/HTML Page 253 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
224
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
bhāvāvasthitāstitvarūpaṁ parabhāvāvasthitāstitvavyāvr̥ttatvenātyantamaninditaṁ tadatra sākṣānmokṣamārga–
tvenāvadhāraṇīyamiti.. 154..
jīvo sahāvaṇiyado aṇiyadaguṇapajjaodh parasamao.
jadi kuṇadi sagaṁ samayaṁ pabbhassadi
kammabaṁdhādo.. 155..
jīvaḥ svabhāvaniyataḥ aniyataguṇaparyāyo‘th parasamayaḥ.
yadi kurute svakaṁ samayaṁ prabhrasyati karmabandhāt.. 155..
-----------------------------------------------------------------------------
[arthāt do prakārake cāritrameṁse], svabhāvameṁ avasthit astitvarūp cāritra–jo ki parabhāvameṁ
avasthit astitvase bhinna honeke kāraṇ atyanta aniṁdit hai vah–yahān̐ sākṣāt mokṣamārgarūp
avadhāraṇā.
[yahī cāritra ‘paramārtha’ śabdase vācya aise mokṣakā kāraṇ hai, anya nahīṁ–aisā na jānakar,
mokṣase bhinna aise asār saṁsārake kāraṇabhūt mithyātvarāgādimeṁ līn vartate hue apanā ananta kāl
gayā; aisā jānakar usī jīvasvabhāvaniyat cāritrakī – jo ki mokṣake kāraṇabhūt hai usakī –
nirantar bhāvanā karanā yogya hai. is prakār sūtratātparya hai.] . 154..
gāthā 155
anvayārthaḥ– [jīvaḥ] jīv, [svabhāvaniyataḥ] [dravya–apekṣāse] svabhāvaniyat hone par bhī,
[aniyataguṇaparyāyaḥ ath parasamayaḥ] yadi aniyat guṇaparyāyavālā ho to parasamay hai. [yadi] yadi
vah [svakaṁ samayaṁ kurute] [niyat guṇaparyāyase pariṇamit hokar] svasamayako karatā hai to
[karmabandhāt] karmabandhase [prabhrasyati] chūṭatā hai.
-------------------------------------------------------------------------
nijabhāvaniyat aniyataguṇaparyayapaṇe parasamay che;
te jo kare svakasamayane to karmabaṁdhanathī chūṭe. 155.