Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFmIS
Page 225 of 264
PDF/HTML Page 254 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
225
svasamayaparasamayopādānavyudāsapurassarakarmakṣayadvāreṇ jīvasvabhāvaniyatacaritasya mokṣa–
mārgatvadyotanametat.

saṁsāriṇo hi jīvasya jñānadarśanāvasthitatvāt svabhāvaniyatasyāpyanādimohanīyo–
dayānuvr̥ttiparatvenoparaktopayogasya sataḥ samupāttabhāvavaiśvarupyatvādaniyataguṇaparyāyatvaṁ parasamayaḥ
paracaritamiti yāvat. tasyaivānādimohanīyodayānuvr̥ttiparatvamapāsyātyantaśuddhopayogasya sataḥ
samupāttabhāvaikyarupyatvānniyataguṇaparyāyatvaṁ svasamayaḥ svacaritamiti yāvat ath khalu yadi
kathañcanodbhinnasamyagjñānajyotirjīvaḥ parasamayaṁ vyudasya svasamayamupādatte tadā karmabandhādavaśyaṁ bhraśyati.
yato hi jīvasvabhāvaniyataṁ caritaṁ mokṣamārga iti.. 155..
-----------------------------------------------------------------------------
ṭīkāḥ– svasamayake grahaṇ aur parasamayake tyāgapūrvak karmakṣay hotā hai– aise pratipādan dvārā
yahān̐ [is gāthāmeṁ] ‘jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai’ aisā darśāyā hai.
saṁsārī jīv, [dravya–apekṣāse] jñānadarśanameṁ avasthit honeke kāraṇ svabhāvameṁ niyat
[–niścalarūpase sthit] hone par bhī jab anādi mohanīyake udayakā anusaraṇ karake pariṇati karane
ke kāraṇ uparakta upayogavālā [–aśuddha upayogavālā] hotā hai tab [svayaṁ] bhāvoṁkā viśvarūpapanā
[–anekarūpapanā] grahaṇ kiyā honakee kāraṇ usee jo aniyataguṇaparyāyapanā hotā hai vah parasamay
arthāt paracāritra hai; vahī [jīv] jab anādi mohanīyake udayakā anusaraṇ karane vālī pariṇati
karanā choṛakar atyanta śuddha upayogavālā hotā hai tab [svayaṁ] bhāvakā ekarūpapanā grahaṇ kiyā
honeke kāraṇ use jo niyataguṇaparyāyapanā hotā hai vah svasamay arthāt svacāritra hai.
1
2
3
ab, vāstavameṁ yadi kisī bhī prakār samyagjñānajyoti pragaṭ karake jīv parasamayako choṛakar
svasamayako grahaṇ karatā hai to karmabandhase avaśya chūṭatā hai; isaliye vāstavameṁ [aisā niścit hotā
hai ki] jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai.. 155..
-------------------------------------------------------------------------
1. uparakta=uparāgayukta [kisī padārthameṁ honevālā. anya upādhike anurūp vikār [arthāt anya upādhi jisameṁ
nimittabhūt hotī hai aisī aupādhik vikr̥ti–malinatā–aśuddhi] vah uparāg hai.]

2. aniyat=aniścit; anekarūp; vividh prakārake.

3. niyat=niścit; ekarūp; amuk ek hī prakārake.