Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 225 of 264
PDF/HTML Page 254 of 293

 

kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan

[
225

svasamayaparasamayopādānavyudāsapurassarakarmakṣayadvāreṇ jīvasvabhāvaniyatacaritasya mokṣa– mārgatvadyotanametat.

saṁsāriṇo hi jīvasya jñānadarśanāvasthitatvāt svabhāvaniyatasyāpyanādimohanīyo– dayānuvr̥ttiparatvenoparaktopayogasya sataḥ samupāttabhāvavaiśvarupyatvādaniyataguṇaparyāyatvaṁ parasamayaḥ paracaritamiti yāvat. tasyaivānādimohanīyodayānuvr̥ttiparatvamapāsyātyantaśuddhopayogasya sataḥ samupāttabhāvaikyarupyatvānniyataguṇaparyāyatvaṁ svasamayaḥ svacaritamiti yāvat ath khalu yadi kathañcanodbhinnasamyagjñānajyotirjīvaḥ parasamayaṁ vyudasya svasamayamupādatte tadā karmabandhādavaśyaṁ bhraśyati. yato hi jīvasvabhāvaniyataṁ caritaṁ mokṣamārga iti.. 155.. -----------------------------------------------------------------------------

ṭīkāḥ– svasamayake grahaṇ aur parasamayake tyāgapūrvak karmakṣay hotā hai– aise pratipādan dvārā yahān̐ [is gāthāmeṁ] ‘jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai’ aisā darśāyā hai.

saṁsārī jīv, [dravya–apekṣāse] jñānadarśanameṁ avasthit honeke kāraṇ svabhāvameṁ niyat [–niścalarūpase sthit] hone par bhī jab anādi mohanīyake udayakā anusaraṇ karake pariṇati karane ke kāraṇ uparakta upayogavālā [–aśuddha upayogavālā] hotā hai tab [svayaṁ] bhāvoṁkā viśvarūpapanā [–anekarūpapanā] grahaṇ kiyā honakee kāraṇ usee jo aniyataguṇaparyāyapanā hotā hai vah parasamay arthāt paracāritra hai; vahī [jīv] jab anādi mohanīyake udayakā anusaraṇ karane vālī pariṇati karanā choṛakar atyanta śuddha upayogavālā hotā hai tab [svayaṁ] bhāvakā ekarūpapanā grahaṇ kiyā honeke kāraṇ use jo niyataguṇaparyāyapanā hotā hai vah svasamay arthāt svacāritra hai.

1
2
3

ab, vāstavameṁ yadi kisī bhī prakār samyagjñānajyoti pragaṭ karake jīv parasamayako choṛakar svasamayako grahaṇ karatā hai to karmabandhase avaśya chūṭatā hai; isaliye vāstavameṁ [aisā niścit hotā hai ki] jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai.. 155.. ------------------------------------------------------------------------- 1. uparakta=uparāgayukta [kisī padārthameṁ honevālā. anya upādhike anurūp vikār [arthāt anya upādhi jisameṁ

nimittabhūt hotī hai aisī aupādhik vikr̥ti–malinatā–aśuddhi] vah uparāg hai.]

2. aniyat=aniścit; anekarūp; vividh prakārake. 3. niyat=niścit; ekarūp; amuk ek hī prakārake.