Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 156.

< Previous Page   Next Page >


Page 226 of 264
PDF/HTML Page 255 of 293

 

] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda

226

jo paradavvamhi suhaṁ asuhaṁ rāgeṇ kuṇadi jadi bhāvaṁ.
so sagacarittabhaṭṭho
paracariyacaro havadi jīvo.. 156..

yaḥ paradravye śubhamaśubhaṁ rāgeṇ karoti yadi bhāvam.
sa svakacaritrabhraṣṭaḥ paracaritacaro bhavati jīvaḥ.. 156..

paracaritapravr̥ttasvarūpākhyānametat.

yo hi mohanīyodayānuvr̥ttivaśādrajyamānopayogaḥ san paradravye śubhamaśubhaṁ vā bhāvamādadhāti, sa svakacaritrabhraṣṭaḥ paracaritracar ityupagīyate; yato hi svadravye śuddhopayogavr̥ttiḥ svacaritaṁ, paradravye soparāgopayogavr̥ttiḥ paracaritamiti.. 156.. -----------------------------------------------------------------------------

gāthā 156

anvayārthaḥ– [yaḥ] jo [rāgeṇ] rāgase [–raṁjit arthāt malin upayogase] [paradravye] paradravyameṁ [śubham aśubham bhāvam] śubh yā aśubh bhāv [yadi karoti] karatā hai, [saḥ jīvaḥ] vah jīv [svakacaritrabhraṣṭaḥ] svacāritrabhraṣṭa aisā [paracaritacaraḥ bhavati] paracāritrakā ācaraṇ karanevālā hai.

ṭīkāḥ– yah, paracāritrameṁ pravartan karanevāleke svarūpakā kathan hai.

jo [jīv] vāstavameṁ mohanīyake udayakā anusaraṇ karanevālīe pariṇatike vaś [arthāt mohanīyake udayakā anusaraṇ karake pariṇamit honeke kāraṇ ] raṁjit–upayogavālā [uparaktaupayogavālā] vartatā huā, paradravyameṁ śubh yā aśubh bhāvako dhāraṇ karatā hai, vah [jīv] svacāritrase bhraṣṭa aisā paracāritrakā ācaraṇ karanevālā kahā jātā hai; kyoṁki vāstavameṁ svadravyameṁ ṁśuddha–upayogarūp pariṇati vah svacāritra hai aur paradravyameṁ soparāg–upayogarūp pariṇati vah paracāritra hai.. 156..

1

------------------------------------------------------------------------- 1. soparāg=uparāgayukta; uparakta; malin; vikārī; aśuddha [upayogameṁ honevālā, karmodayarūp upādhike anurūp

vikār (arthāt karmodayarūp upādhi jisameṁ nimittabhūt hotī hai aisī aupādhik vikr̥ti) vah uparāg hai.]

je rāgathī paradravyamāṁ karato śubhāśubh bhāvane,
te svakacaritrathī bhraṣṭa paracāritra ācaranār che. 156.