kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
227
āsavadi jeṇ puṇṇaṁ pāvaṁ vā appaṇodh bhāveṇa.
so teṇ paracaritto havadi tti jiṇā paruveṁti.. 157..
āsravati yen puṇyaṁ pāpaṁ vātmano‘th bhāvena.
sa ten paracaritraḥ bhavatīti jināḥ prarūpayanti.. 15ra7..
paracaritapravr̥tterbandhahetutven mokṣamārgatvaniṣedhanametat.
ih kil śubhoparakto bhāvaḥ puṇyāsravaḥ, aśubhoparaktaḥ pāpāsrav iti. tatra puṇyaṁ pāpaṁ vā yen
bhāvenāsravati yasya jīvasya yadi sa bhāvo bhavati sa jīvastadā ten paracarit iti prarupyate. tataḥ
paracaritapravr̥ttirbandhamārga ev, na mokṣamārga iti.. 157..
-----------------------------------------------------------------------------
gāthā 157
anvayārthaḥ– [yen bhāven] jis bhāvase [ātmanaḥ] ātmāko [puṇyaṁ pāpaṁ vā] puṇya athavā pāp
[ath āsravati] āsravit hote haiṁ, [ten] us bhāv dvārā [saḥ] vah [jīv] [paracaritraḥ bhavati]
paracāritra hai–[iti] aisā [jināḥ] jin [prarūpayanti] prarūpit karate haiṁ.
ṭīkāḥ– yahān̐, paracāritrapravr̥ti baṁdhahetubhūt honese use mokṣamārgapanekā niṣedh kiyā gayā hai
[arthāt paracāritrameṁ pravartan baṁdhakā hetu honese vah mokṣamārga nahīṁ hai aisā is gāthāmeṁ darśāyā hai].
yahān̐ vāstavameṁ śubhoparakta bhāv [–śubharūp vikārī bhāv] vah puṇyāsrav hai aur aśubhoparakta
bhāv [–aśubharūp vikārī bhāv] pāpāsrav hai. vahān̐, puṇya athavā pāp jis bhāvase āsravit hote haiṁ,
vah bhāv jab jis jīvako ho tab vah jīv us bhāv dvārā paracāritra hai– aisā [jineṁdroṁ dvārā]
prarūpit kiyā jātā hai. isaliye [aisā niścit hotā hai ki] paracāritrameṁ pravr̥tti so baṁdhamārga hī
hai, mokṣamārga nahīṁ hai.. 157..
-------------------------------------------------------------------------
re! puṇya athavā pāp jīvane āsrave je bhāvathī,
tenā vaḍe te ‘paracarit’ nirdiṣṭa che jinadevathī. 157.