
saṁsārasāgare bhramantīti. uktañca–‘‘caraṇakaraṇappahāṇā sasamayaparamatthamukkavāvārā. caraṇakaraṇassa sāraṁ
ṇicchayasuddhaṁ ṇa jāṇaṁti’’..
dīrgha kālatak saṁsārasāgarameṁ bhramaṇ karate haiṁ. kahā bhī hai ki – caraṇakaraṇappahāṇā
sasamayaparamatthamukkāvāvārā. caraṇakaraṇassa sāraṁ ṇicchayasuddhaṁ ṇa jāṇaṁti.. [arthāt jo
caraṇapariṇāmapradhān hai aur svasamayarūp paramārthameṁ vyāpārarahit haiṁ, ve caraṇapariṇāmakā sār jo
niścayaśuddha [ātmā] use nahīṁ jānate.]
2. is gāthākī saṁskr̥t chāyā is prakār haiḥ caraṇakaraṇapradhānāḥ svasamayaparamārthamuktavyāpārāḥ. caraṇakaraṇasya sāraṁ
3. śrī jayasenācāryadevakr̥t tātparyavr̥tti–ṭīkāmeṁ vyavahār–ekāntakā nimnānusār spaṣṭīkaraṇ kiyā gayā haiḥ–
paramparā prāpta karate hue saṁsārameṁ paribhramaṇ karate haiṁḥ kintu yadi śuddhātmānubhūtilakṣaṇ niścayamokṣamārgako māne
aur niścayamokṣamārgakā anuṣṭhān karanekī śaktike abhāvake kāraṇ niścayasādhak śubhānuṣṭhān kareṁ, to ve sarāg
samyagdraṣṭi haiṁ aur paramparāse mokṣa prāpta karate haiṁ. –is prakār vyavahār–ekāntake nirākaraṇakī mukhyatāse do
vākya kahe gaye.
aur unheṁ jo śubh anuṣṭhān hai vah mātra upacārase hī ‘niścayasādhak [niścayake sādhanabhūt]’ kahā gayā
hai aisā samajhanā.