Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFDLU
Page 257 of 264
PDF/HTML Page 286 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
257
manāgapyasaṁbhāvayantaḥ prabhūtapuṇyabhāramantharitacittavr̥ttayaḥ, suralokādikl̥eśaprāptiparamparayā suciraṁ
saṁsārasāgare bhramantīti. uktañca–‘‘caraṇakaraṇappahāṇā sasamayaparamatthamukkavāvārā. caraṇakaraṇassa sāraṁ
ṇicchayasuddhaṁ ṇa jāṇaṁti’’..
ye‘tra kevalaniścayāvalambinaḥ sakalakriyākarmakāṇḍāḍambaraviraktabuddhayo‘rdhamīlit–
-----------------------------------------------------------------------------
bahut puṇyake bhārase maṁthar huī cittavr̥ttivāle vartate hue, devalokādike kleśakī prāptikī paramparā dvārā
dīrgha kālatak saṁsārasāgarameṁ bhramaṇ karate haiṁ. kahā bhī hai ki – caraṇakaraṇappahāṇā
sasamayaparamatthamukkāvāvārā. caraṇakaraṇassa sāraṁ ṇicchayasuddhaṁ ṇa jāṇaṁti.. [arthāt jo
caraṇapariṇāmapradhān hai aur svasamayarūp paramārthameṁ vyāpārarahit haiṁ, ve caraṇapariṇāmakā sār jo
niścayaśuddha [ātmā] use nahīṁ jānate.]
1
2
3
[ab kevalaniścayāvalambī [ajñānī] jīvoṁkā pravartan aur usakā phal kahā jātā haiḥ–]
ab, jo kevalaniścayāvalambī haiṁ, sakal kriyākarmakāṇḍake āḍambarameṁ virakta buddhivāle vartate
-------------------------------------------------------------------------
1. maṁthar = maṁd; jaṛ; susta.

2. is gāthākī saṁskr̥t chāyā is prakār haiḥ caraṇakaraṇapradhānāḥ svasamayaparamārthamuktavyāpārāḥ. caraṇakaraṇasya sāraṁ
niścayaśuddhaṁ na jānanti..

3. śrī jayasenācāryadevakr̥t tātparyavr̥tti–ṭīkāmeṁ vyavahār–ekāntakā nimnānusār spaṣṭīkaraṇ kiyā gayā haiḥ–
jo koī jīv viśuddhajñānadarśanasvabhāvavāle śuddhātmatattvake samyakśraddhān–jñān–anuṣṭhānarūp niścayamokṣamārgase
nirapekṣa kevalaśubhānuṣṭhānarūp vyavahāranayako hī mokṣamārga mānate haiṁ, ve usake dvārā devalokādike kleśakī
paramparā prāpta karate hue saṁsārameṁ paribhramaṇ karate haiṁḥ kintu yadi śuddhātmānubhūtilakṣaṇ niścayamokṣamārgako māne
aur niścayamokṣamārgakā anuṣṭhān karanekī śaktike abhāvake kāraṇ niścayasādhak śubhānuṣṭhān kareṁ, to ve sarāg
samyagdraṣṭi haiṁ aur paramparāse mokṣa prāpta karate haiṁ. –is prakār vyavahār–ekāntake nirākaraṇakī mukhyatāse do
vākya kahe gaye.
[yahān̐ jo ‘sarāg samyagdraṣṭi’ jīv kahe un jīvoṁko samyagdarśan to yathārtha hī pragaṭ huā hai
parantu cāritra–apekṣāse unheṁ mukhyataḥ rāg vidyamān honese ‘sarāg samyagdraṣṭi’ kahā hai aisā samajhanā.
aur unheṁ jo śubh anuṣṭhān hai vah mātra upacārase hī ‘niścayasādhak [niścayake sādhanabhūt]’ kahā gayā
hai aisā samajhanā.