kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
263
pravacanasya sārabhūtaṁ pañcāstikāyasaṁgrahā–bhidhānaṁ bhagavatsarvajñopajñatvāt sūtramidamabhihitaṁ mayeti.
athaivaṁ śāstrakāraḥ prārabdhasyānta–mupagamyātyantaṁ kr̥takr̥tyo bhūtvā paramanaiṣkarmyarūpe śuddhasvarūpe viśrānta
iti śraddhīyate.. 173..
iti samayavyākhyāyāṁ navapadārthapurassaramokṣamārgaprapañcavarṇano dvitīyaḥ śrutaskandhaḥ samāptaḥ..
svaśaktisaṁsūcitavastutattvai–
rvyākhyā kr̥teyaṁ samayasya śabdaiḥ.
svarūpaguptasya na kiṁcidasti
kartavyamevāmr̥tacandrasūreḥ.. 8..
-----------------------------------------------------------------------------
is prakār śāstrakār [śrīmadbhagavatkundakundācāryadev] prārambha kiye hue kāryake antako pākar,
atyanta kr̥takr̥tya hokar, paramanaiṣkarmyarūp śuddhasvarūpameṁ viśrāṁt hue [–param niṣkarmapanerūp
śuddhasvarūpameṁ sthir hue] aise śraddhe jāte haiṁ [arthāt aisī ham śraddhā karate haiṁ].. 173..
is prakār [śrīmadbhagavatkundakundācāryadevapraṇīt śrī paṁcāstikāyasaṁgrahaśāstrakī śrīmad
amr̥tacandrācāryadevaviracit] samayavyākhyā nāmakī ṭīkāmeṁ navapadārthapūrvak mokṣamārgaprapaṁcavarṇan nāmakā
dvitīy śrutaskandha samāpta huā.
[ab, ‘yah ṭīkā śabdone kī hai, amr̥tacandrasūrine nahīṁ’ aise arthakā ek antim ślok kahakar
amr̥tacandrācāryadev ṭīkākī pūrṇāhuti karate haiṁḥ]
[ślokārthaḥ–] apanī śaktise jinhoṁne vastukā tattva [–yathārtha svarūp] bhalībhān̐ti kahā hai
aise śabdoṁne yah samayakī vyākhyā [–arthasamayakā vyākhyān athavā paṁcāstikāyasaṁgrahaśāstrakī ṭīkā]
kī hai; svarūpagupta [–amūrtik jñānamātra svarūpameṁ gupta] amr̥tacaṁdrasūrikā [usameṁ] kiṁcit bhī kartavya
nahī haiṁ .. [8]..