
shrutagnānamev kushrutagnānam, mithyādarshanodayasahacharitamavadhignānamev vibhaṅgagnānamiti svarūpābhidhānam.
itthan matignānādignānopayogāṣhṭakan vyākhyātam.. 41..
ābhinibodhikagnān hī kumatignān hai, [7] mithyādarshanake udayake sāthakā shrutagnān hī kushrutagnān hai,
[8] mithyādarshanake udayake sāthakā avadhignān hī vibhaṅgagnān hai. – is prakār [gnānopayogake
bhedoṅke] svarūpakā kathan hai.
nishchayanayase akhaṇḍa–ek–vishuddhagnānamay aisā yah ātmā vyavahāranayase sansārāvasthāmen karmāvr̥utta
vikalparūpase jo jānatā hai vah matignān hai. vah tīn prakārakā haiḥ upalabdhirūp, bhāvanārūp aur
upayogarūpa. matignānāvaraṇake kṣhayopashamase janit arthagrahaṇashakti [–padārthako jānanekī shakti] vah
upalabdhi hai, jāne hue padārthakā punaḥ punaḥ chintan vah bhāvanā hai aur ‘yah kālā hai,’ ‘yah pīlā hai
’ ityādirūpase arthagrahaṇavyāpār [–padārthako jānanekā vyāpār] vah upayog hai. usī prakār vah
[matignān] avagrah, īhā, avāy aur dhāraṇārūp bhedon dvārā athavā koṣhṭhabuddhi, bījabuddhi,
padānusārībuddhi tathā sambhinnashrotr̥utābuddhi aise bhedon dvārā chār prakārakā hai. [yahān̐, aisā tātparya grahaṇ
karanā chāhiye ki nirvikār shuddha anubhūtike prati abhimukh jo matignān vahī upādeyabhūt ananta
sukhakā sādhak honese nishchayase upādey hai, usake sādhanabhūt bahiraṅg matignān to vyavahārase upādey
hai.]