Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwD5Sm
Page 77 of 264
PDF/HTML Page 106 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
77
paramanogatan mūrtadravyan vikalan visheṣheṇāvabudhyate tanmanaḥparyayagnānam, yatsakalāvaraṇātyantakṣhaye
keval ev mūrtāmūrtadravyan sakalan visheṣheṇāvabudhyate tatsvābhāvikan kevalagnānam.
mithyādarshanodayasahacharitamābhinibodhikagnānamev kumatignānam, mithyādarshanoday–sahacharitan
shrutagnānamev kushrutagnānam, mithyādarshanodayasahacharitamavadhignānamev vibhaṅgagnānamiti svarūpābhidhānam.
itthan matignānādignānopayogāṣhṭakan vyākhyātam.. 41..
-----------------------------------------------------------------------------
visheṣhataḥ avabodhan karatā hai vah svābhāvik kevalagnān hai, [6] mithyādarshanake udayake sāthakā
ābhinibodhikagnān hī kumatignān hai, [7] mithyādarshanake udayake sāthakā shrutagnān hī kushrutagnān hai,
[8] mithyādarshanake udayake sāthakā avadhignān hī vibhaṅgagnān hai. – is prakār [gnānopayogake
bhedoṅke] svarūpakā kathan hai.
is prakār matignānādi āṭh gnānopayogoṅkā vyākhyān kiyā gayā.
bhāvārthaḥ– pratham to, nimnānusār pān̐ch gnānoṅkā svarūp haiḥ–

nishchayanayase akhaṇḍa–ek–vishuddhagnānamay aisā yah ātmā vyavahāranayase sansārāvasthāmen karmāvr̥utta
vartatā huā, matignānāvaraṇakā kṣhayopasham hone par, pān̐ch indriyon aur manase mūrta–amūrta vastuko
vikalparūpase jo jānatā hai vah matignān hai. vah tīn prakārakā haiḥ upalabdhirūp, bhāvanārūp aur
upayogarūpa. matignānāvaraṇake kṣhayopashamase janit arthagrahaṇashakti [–padārthako jānanekī shakti] vah
upalabdhi hai, jāne hue padārthakā punaḥ punaḥ chintan vah bhāvanā hai aur ‘yah kālā hai,’ ‘yah pīlā hai
’ ityādirūpase arthagrahaṇavyāpār [–padārthako jānanekā vyāpār] vah upayog hai. usī prakār vah
[matignān] avagrah, īhā, avāy aur dhāraṇārūp bhedon dvārā athavā koṣhṭhabuddhi, bījabuddhi,
padānusārībuddhi tathā sambhinnashrotr̥utābuddhi aise bhedon dvārā chār prakārakā hai. [yahān̐, aisā tātparya grahaṇ
karanā chāhiye ki nirvikār shuddha anubhūtike prati abhimukh jo matignān vahī upādeyabhūt ananta
sukhakā sādhak honese nishchayase upādey hai, usake sādhanabhūt bahiraṅg matignān to vyavahārase upādey
hai.]