Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwD5lk
Page 76 of 264
PDF/HTML Page 105 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
76
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
gnānopayogavisheṣhāṇān nāmasvarūpābhidhānametat.
tatrābhinibodhikagnānan shrutagnānamavadhignānan manaḥparyayagnānan kevalagnānan kumatignānan kushrut–gnānan
vibhaṅgagnānamiti nāmābhidhānam. ātmā hyanantasarvātmapradeshavyāpivishuddha gnānasāmānyātmā. sa
khalvanādignānāvaraṇakarmāvachchhannapradeshaḥ san, yattadāvaraṇakṣhayopashamādindri–yānindriyāvalambāchcha
mūrtāmūrtadravyan vikalan visheṣheṇāvabudhyate tadābhinibodhikagnānam, yattadā–
varaṇakṣhayopashamādanindriyāvalambāchcha mūrtāmūrtadravyan vikalan visheṣheṇāvabudhyate tat shrutagnānam,
yattadāvaraṇakṣhayopashamādev mūrtadravyan vikalan visheṣheṇāvabudhyate tadavadhignānam, yattadā–varaṇakṣhayopashamādev
-----------------------------------------------------------------------------
ṭīkāḥ– yah, gnānopayogake bhedoṅke nām aur svarūpakā kathan hai.
vahān̐, [1] ābhinibodhikagnān, [2] shrutagnān, [3] avadhignān, [4] manaḥparyayagnān, [5]
kevalagnān, [6] kumatignān, [7] kushrutagnān aur [8] vibhaṅgagnān–is prakār [gnānopayogake
bhedoṅke] nāmakā kathan hai.
[ab unake svarūpakā kathan kiyā jātā haiḥ–] ātmā vāstavamen ananta, sarva ātmapradeshommen
vyāpak, vishuddha gnānasāmānyasvarūp hai. vah [ātmā] vāstavamen anādi gnānāvaraṇakarmase āchchhādit
pradeshavālā vartatā huā, [1] us prakārake [arthāt matignānake] āvaraṇake kṣhayopashamase aur
indriy–manake avalambanase mūrta–amūrta dravyakā
1vikalarūpase 2visheṣhataḥ avabodhan karatā hai vah
ābhinibodhikagnān hai, [2] us prakārake [arthāt shrutagnānake] āvaraṇake kṣhayopashamase aur manake
avalambanase mūrta–amūrta dravyakā vikalarūpase visheṣhataḥ avabodhan karatā hai vah shrutagnān hai, [3] us
prakārake āvaraṇake kṣhayopashamase hī mūrta dravyakā vikalarūpase visheṣhataḥ avabodhan karatā hai vah
avadhignān hai, [4] us prakārake āvaraṇake kṣhayopashamase hī paramanogat [–dūsaroṅke manake sāth
sambandhavāle] mūrta dravyakā vikalarūpase visheṣhataḥ avabodhan karatā hai vah manaḥparyayagnān hai, [5]
samasta āvaraṇake atyanta kṣhayase, keval hī [–ātmā akelā hī], mūrta–amūrta dravyakā sakalarūpase
--------------------------------------------------------------------------
1. vikalarūpase = apūrṇarūpase; anshataḥ.

2. visheṣhataḥ avabodhan karanā = jānanā. [visheṣh avabodh arthāt visheṣh pratibhās so gnān hai.]