76
gnānopayogavisheṣhāṇān nāmasvarūpābhidhānametat.
tatrābhinibodhikagnānan shrutagnānamavadhignānan manaḥparyayagnānan kevalagnānan kumatignānan kushrut–gnānan vibhaṅgagnānamiti nāmābhidhānam. ātmā hyanantasarvātmapradeshavyāpivishuddha gnānasāmānyātmā. sa khalvanādignānāvaraṇakarmāvachchhannapradeshaḥ san, yattadāvaraṇakṣhayopashamādindri–yānindriyāvalambāchcha mūrtāmūrtadravyan vikalan visheṣheṇāvabudhyate tadābhinibodhikagnānam, yattadā– varaṇakṣhayopashamādanindriyāvalambāchcha mūrtāmūrtadravyan vikalan visheṣheṇāvabudhyate tat shrutagnānam, yattadāvaraṇakṣhayopashamādev mūrtadravyan vikalan visheṣheṇāvabudhyate tadavadhignānam, yattadā–varaṇakṣhayopashamādev
-----------------------------------------------------------------------------
ṭīkāḥ– yah, gnānopayogake bhedoṅke nām aur svarūpakā kathan hai.
vahān̐, [1] ābhinibodhikagnān, [2] shrutagnān, [3] avadhignān, [4] manaḥparyayagnān, [5] kevalagnān, [6] kumatignān, [7] kushrutagnān aur [8] vibhaṅgagnān–is prakār [gnānopayogake bhedoṅke] nāmakā kathan hai.
[ab unake svarūpakā kathan kiyā jātā haiḥ–] ātmā vāstavamen ananta, sarva ātmapradeshommen vyāpak, vishuddha gnānasāmānyasvarūp hai. vah [ātmā] vāstavamen anādi gnānāvaraṇakarmase āchchhādit pradeshavālā vartatā huā, [1] us prakārake [arthāt matignānake] āvaraṇake kṣhayopashamase aur indriy–manake avalambanase mūrta–amūrta dravyakā 1vikalarūpase 2visheṣhataḥ avabodhan karatā hai vah ābhinibodhikagnān hai, [2] us prakārake [arthāt shrutagnānake] āvaraṇake kṣhayopashamase aur manake avalambanase mūrta–amūrta dravyakā vikalarūpase visheṣhataḥ avabodhan karatā hai vah shrutagnān hai, [3] us prakārake āvaraṇake kṣhayopashamase hī mūrta dravyakā vikalarūpase visheṣhataḥ avabodhan karatā hai vah avadhignān hai, [4] us prakārake āvaraṇake kṣhayopashamase hī paramanogat [–dūsaroṅke manake sāth sambandhavāle] mūrta dravyakā vikalarūpase visheṣhataḥ avabodhan karatā hai vah manaḥparyayagnān hai, [5] samasta āvaraṇake atyanta kṣhayase, keval hī [–ātmā akelā hī], mūrta–amūrta dravyakā sakalarūpase -------------------------------------------------------------------------- 1. vikalarūpase = apūrṇarūpase; anshataḥ. 2. visheṣhataḥ avabodhan karanā = jānanā. [visheṣh avabodh arthāt visheṣh pratibhās so gnān hai.]