kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
75
ātmanashchaitanyānuvidhāyī pariṇām upayogaḥ. so‘pi dvividhaḥ–gnānopayogo darshano–payogashcha. tatra
visheṣhagrāhi gnānan, sāmānyagrāhi darshanam. upayogashcha sarvadā jīvādapr̥uthagbhūt ev,
ekāstitvanirvr̥uttatvāditi.. 40..
ābhiṇisudodhimaṇakevalāṇi ṇāṇāṇi pañchabheyāṇi.
kumadisudavibhaṅgāṇi ya tiṇṇi vi ṇāṇehin sañjutte.. 41..
ābhinibodhikashrutāvadhimanaḥparyayakevalāni gnānāni pañchabhedāni.
kumatishrutavibhaṅgāni cha trīṇyapi gnānaiḥ sanyuktāni.. 41..
-----------------------------------------------------------------------------
gāthā 40
anvayārthaḥ– [gnānen cha darshanen sanyuktaḥ] gnān aur darshanase sanyukta aisā [khalu dvividhaḥ]
vāstavamen do prakārakā [upayogaḥ] upayog [jīvasya] jīvako [sarvakālam] sarva kāl [ananyabhūtan]
ananyarūpase [vijānīhi] jāno.
ṭīkāḥ– ātmakā chaitanya–anuvidhāyī [arthāt chaitanyakā anusaraṇ karanevālā] pariṇām so
upayog hai. vah bhī doe prakārakā hai–gnānopayog aur darshanopayoga. vahān̐, visheṣhako grahaṇ karanevālā
gnān hai aur sāmānyako grahaṇ karanevālā darshan hai [arthāt visheṣh jisamen pratibhāsit ho vah gnān
hai aur sāmānya jisamen pratibhāsit ho vah darshan hai]. aur upayog sarvadā jīvase apr̥uthagbhūt hī
hai, kyoṅki ek astitvase rachit hai.. 40..
gāthā 41
anvayārthaḥ– [ābhinibodhikashrutāvadhimanaḥparyayakevalāni] ābhinibodhik [–mati], shrut, avadhi,
manaḥparyay aur keval–[gnānāni pañchabhedāni] is prakār gnānake pān̐ch bhed hain; [kumatishrutavibhaṅgāni cha]
aur kumati, kushrut aur vibhaṅg–[trīṇi api] yah tīn [agnān] bhī [gnānaiḥ] [pān̐ch] gnānake sāth
[sanyuktāni] sanyukta kiye gaye haĩn. [is prakār gnānopayogake āṭh bhed haĩn.]
--------------------------------------------------------------------------
apr̥uthagbhūt = abhinna. [upayog sadaiv jīvase abhinna hī hai, kyoṅki ve ek astitvase niṣhpanna hai.
mati, shrut, avadhi, manaḥ, keval–pāñch bhedo gnānanā;
kumati, kushrut, vibhaṅg–traṇ paṇ gnān sāthe joṛavā̃n. 41.