74
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
atra kaḥ kin chetayat ityuktam.
chetayante anubhavanti upalabhante vindantītyekārthāshchetanānubhūtyupalabdhivedanānāmekārthatvāt. tatra sthāvarāḥ
karmaphalan chetayante, trasāḥ kāryan chetayante, kevalagnāninognānan chetayant iti.. 39..
athopayogaguṇavyākhyānam.
uvaogo khalu duviho ṇāṇeṇ ya dansaṇeṇ sañjutto.
jīvassa savvakālan aṇaṇṇabhūdan viyāṇīhi.. 40..
upayogaḥ khalu dvividho gnānen cha darshanen sanyuktaḥ.
jīvasya sarvakālamananyabhūtan vijānīhi.. 40..
-----------------------------------------------------------------------------
karmaphalako chetate hain, tras kāryako chetate hain, kevalagnānī gnānako chetate haĩn.
bhāvārthaḥ– pān̐ch prakārake sthāvar jīv avyakta sukhaduḥkhānubhavarūp shubhāshubhakarmaphalako chetate haĩn.
dvīindriy ādi tras jīv usī karmaphalako ichchhāpūrvak iṣhṭāniṣhṭa vikalparūp kārya sahit chetate haĩn.
1paripūrṇa gnānavanta bhagavanta [ananta saukhya sahit] gnānako hī chetate haĩn.. 39..
ab upayogaguṇakā vyākhyān hai.
--------------------------------------------------------------------------
1. yahā paripūrṇa gnānachetanākī vivakṣhā honese, kevalībhagavanton aur siddhabhagavantoṅko hī gnānachetanā kahī gaī
hai. ānshik gnānachetanākī vivakṣhāse to muni, shrāvak tathā avirat samyagdraṣhṭiko bhī gnānachetanā kahī jā
sakatī haie; unakā yahān̐ niṣhedh nahīn samajhanā, mātra vivakṣhābhed hai aisā samajhanā chāhiye.
chhe gnān ne darshan sahit upayog yugal prakārano;
jīvadravyane te sarva kāḷ ananyarūpe jāṇavo. 40.