kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
73
kr̥utakr̥utyatvāchcha svato‘vyatiriktasvābhāvikasukhan gnānamev chetayant iti.. 38..
savve khalu kammaphalan thāvarakāyā tasā hi kajjajudan.
pāṇittamadikkantā ṇāṇan vindanti te jīvā.. 39..
sarve khalu karmaphalan sthāvarakāyāstrasā hi kāryayutam.
prāṇitvamatikrāntāḥ gnānan vindanti te jīvāḥ.. 39..
-----------------------------------------------------------------------------
dvārā ‘gnān’ ko hī – ki jo gnān apanese 1avyatirikta svābhāvik sukhavālā hai usīko –chetate
hain, kyoṅki unhonne samasta vīryāntarāyake kṣhayase ananta vīryako prāpta kiyā hai isaliye unako [vikārī
sukhaduḥkharūp] karmaphal nirjarit ho gayā hai aur atyanta 2kr̥utakr̥utyapanā huā hai [arthāt kuchh bhī
karanā leshamātra bhī nahīn rahā hai].. 38..
gāthā 39
anvayārthaḥ– [sarve sthāvarakāyāḥ] sarva sthāvar jīvasamūh [khalu] vāstavamen [karmaphalan]
karmaphalako vedate hain, [trasāḥ] tras [hi] vāstavamen [kāryayutam] kāryasahit karmaphalako vedate hain
aur [prāṇitvam atikrāntāḥ] jo prāṇitvakā [–prāṇoṅkā] atikram kar gaye hain [te jīvāḥ] ve jīv
[gnānan] gnānako [vindanti] vedate haĩn.
ṭīkāḥ– yahān̐, kaun kyā chetatā hai [arthāt kis jīvako kaunasī chetanā hotī hai] vah kahā
hai.
chetatā hai, anubhav karatā hai, upalabdha karatā hai aur vedatā hai –ye ekārtha hain [arthāt yah sab
shabda ek arthavāle hain], kyoṅki chetanā, anubhūti, upalabdhi aur vedanākā ek artha hai. vahān̐, sthāvar
--------------------------------------------------------------------------
1. avyatirikta = abhinna. [svābhāvik sukh gnānase abhinna hai isaliye gnānachetanā svābhāvik sukhake sañchetan–
anubhavan–sahit hī hotī hai.]
2. kr̥utakr̥utya = kr̥utakārya. [paripūrṇa gnānavāle ātmā atyanta kr̥utakārya hain isaliye, yadyapi unhen anant vīrya pragaṭ
huā hai tathāpi, unakā vīrya kāryachetanāko [karmachetanāko] nahīn rachatā, [aur vikārī sukhaduḥkh vinaṣhṭa ho gaye
hain isaliye unakā vīrya karmaphal chetaneāko bhī nahīn rachatā,] gnānachetanāko hī rachatā hai.]
vede karamaphal sthāvaro, tras kāryayut phal anubhave,
prāṇitvathī atikrānta je te jīv vede gnānane. 39.