Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwD3dc
Page 72 of 264
PDF/HTML Page 101 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
72
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
chetakasvabhāven prakr̥uṣhṭataravīryāntarāyāvasāditakāryakāraṇasāmarthyāḥ sukhaduḥkharūpan karmaphalamev prādhānyen
chetayante. anye tu prakr̥uṣhṭataramohamalīmasenāpi prakr̥uṣhṭagnānāvaraṇamudritānubhāven chetak–svabhāven
manāgvīryāntarāyakṣhayopashamāsāditakāryakāraṇasāmarthyāḥ sukhaduḥkharūpakarmaphalānubhavan–samvalitamapi
kāryamev prādhānyen chetayante. anyatare
tu prakṣhālitasakalamohakalaṅken samuchchhinna–
kr̥utsnagnānāvaraṇatayātyantamunmudritasamastānubhāven chetakasvabhāven samastavīryāntarāyakṣhayāsāditānant–
vīryā api nirjīrṇakarmaphalatvādatyant–
-----------------------------------------------------------------------------
ṭīkāḥ– yah, 1chetayitr̥utvaguṇakī vyākhyā hai.
koī chetayitā arthāt ātmā to, jo ati prakr̥uṣhṭa mohase malin hai aur jisakā prabhāv
[shakti] ati prakr̥uṣhṭa gnānāvaraṇase mun̐d gayā hai aise chetak–svabhāv dvārā sukhaduḥkharūp ‘karmaphal’ ko
hī pradhānataḥ chetate hain, kyoṅki unakā ati prakr̥uṣhṭa vīryāntarāyase kārya karanekā [–karmachetanārūp
pariṇamit honekā] sāmarthya naṣhṭa gayā hai.
dūsare chetayitā arthāt ātmā, jo ati prakr̥uṣhṭa mohase malin chhe aur jisakā prabhāv 2prakr̥uṣhṭa
gnānāvaraṇase mun̐d gayā hai aise chetakasvabhāv dvārā – bhale hī sukhaduḥkharūp karmaphalake anubhavase
mishritarūpasee bhī – ‘kārya’ ko hī pradhānataḥ chetate hain, kyoṅki unhonne alpa vīryāntarāyake kṣhayopashamase
3kārya karanekā sāmarthya prāpta kiyā hai.
aur dūsare chetayitā arthāt ātmā, jisamense sakal mohakalaṅk dhul gayā hai tathā samasta
gnānāvaraṇake vināshake kāraṇ jisakā samasta prabhāv atyanta vikasit ho gayā hai aise chetakasvabhāv
--------------------------------------------------------------------------

1. chetayitr̥utva = chetayitāpanā; chetanevālāpanā ; chetakapanā.

2. karmachetanāvāle jīvako gnānāvaraṇ ‘prakr̥uṣhṭa’ hotā hai aur karmaphalachetanāvāleko ‘ati prakr̥uṣhṭa’ hotā hai.

3. kārya = [jīv dvārā] kiyā jātā ho vah; ichchhāpūrvak iṣhṭāniṣhṭa vikalparūp karma. [jin jīvoṅko vīryakā
kinchat vikās huā hai unako karmachetanārūpase pariṇamit sāmarthya pragaṭ huā hai isaliye ve mukhyataḥ
karmachetanārūpase pariṇamit hote haĩn. vah karmachetanā karmaphalachetanāse mishrit hotī hai.]