kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
71
nupapadyamānan muktau jīvasya sadbhāvamāvedayatīti.. 37..
kammāṇan phalamekko ekko kajjan tu ṇāṇamadh ekko.
chedayadi jīvarāsī chedagabhāveṇ tiviheṇa.. 38..
karmaṇān phalamekaḥ ekaḥ kāryan tu gnānamathaikaḥ.
chetayati jīvarāshishchetakabhāven trividhena.. 38..
chetayitr̥utvaguṇavyākhyeyam.
eke hi chetayitāraḥ prakr̥uṣhṭataramohamalīmasen prakr̥uṣhṭataragnānāvaraṇamudritānubhāven
-----------------------------------------------------------------------------
jīvadravyamen ananta agnān aur kisīmen sānta agnān hai – yah sab, 1anyathā ghaṭit na hotā huā,
mokṣhamen jīvake sadbhāvako pragaṭ karatā hai.. 37..
gāthā 38
anvayārthaḥ– [trividhen chetakabhāven] trividh chetakabhāv dvārā [ekaḥ jīvarāshiḥ] ek jīvarāshi
[karmaṇān phalam] karmoṅke phalako, [ekaḥ tu] ek jīvarāshi [kāryan] kāryako [ath] aur [ekaḥ]
ek jīvarāshi [gnānam] gnānako [chetayati] chetatī [–vedatī] hai.
--------------------------------------------------------------------------
1. anyathā = anya prakārase; dūsarī rītise. [mokṣhamen jīvakā astitva hī na rahatā ho to uparokta āṭh
bhāv ghaṭit ho hī nahīn sakate. yadi mokṣhamen jīvakā abhāv hī ho jātā ho to, [1] pratyek dravya
dravyarūpase shāshvat hai–yah bāt kaise ghaṭit hogī? [2] pratyek dravya nitya rahakar usamen paryāyakā nāsh
hotā rahatā hai– yah bāt kaise ghaṭit hogī? [3–6] pratyek dravya sarvadā anāgat paryāyase bhāvya, sarvadā
atīt paryāyase abhāvya, sarvadā parase shūnya aur sarvadā svase ashūnya hai– yah bāten kaise ghaṭit hoṅgī?
[7] kisī jīvadravyamen ananta gnān haie– yah bāt kaise ghaṭit hogī? aur [8] kisī jīvadravyamen sānta
agnān hai [arthāt jīvadravya nitya rahakar usamen agnānapariṇāmakā anta ātā hai]– yah bāt kaise ghaṭit
hogī? isaliye in āṭh bhāvon dvārā mokṣhamen jīvakā astitva siddha hotā hai.]
traṇavidh chetakabhāvathī ko jīvarāshi ‘kārya’ne,
ko jīvarāshi ‘karmaphaḷ’ne, koī chete ‘gnān’ne. 38.