70
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
sassadamadh uchchhedan bhavvamabhavvan cha suṇṇamidaran cha.
viṇṇāṇamaviṇṇāṇan ṇa vi jujjadi asadi sabbhāve.. 37..
shāshvatamathochchhedo bhavyamabhavyan cha shūnyamitarachcha.
vignānamavignānan nāpi yujyate asati sadbhāve.. 37..
atra jīvābhāvo muktiriti nirastam.
dravyan dravyatayā shāshvatamiti, nitye dravye paryāyāṇān pratisamayamuchchhed iti, dravyasya sarvadā
abhūtaparyāyaiḥ bhāvyamiti, dravyasya sarvadā bhūtaparyāyairabhāvyamiti, dravyamanyadravyaiḥ sadā shūnyamiti, dravyan
svadravyeṇ sadā‘shūnyamiti, kvachijjīvadravye‘nantan gnānan kvachitsāntan gnānamiti, kvachijjīvadravye‘nantan
kvachitsāntamagnānamiti–etadanyathā–
-----------------------------------------------------------------------------
gāthā 37
anvayārthaḥ– [sadbhāve asati] yadi [mokṣhamen jīvakā] sadbhāv na ho to [shāshvatam] shāshvat,
[ath uchchhedaḥ] nāshavant, [bhavyam] bhavya [–honeyogya], [abhavyam cha] abhavya [–na honeyogya],
[shūnyam] shūnya, [itarat cha] ashūnya, [vignānam] vignān aur [avignānam] avignān [na api
yujyate] [jīvadravyamen] ghaṭit nahīn ho sakate. [isaliye mokṣhamen jīvakā sadbhāv hai hī.]
ṭīkāḥ– yahān̐, ‘jīvakā abhāv so mukti hai’ is bātakā khaṇḍan kiyā hai.
[1] dravya dravyarūpase shāshvat hai, [2] nitya dravyamen paryāyoṅkā prati samay nāsh hotā hai, [3]
dravya sarvadā abhūt paryāyarūsape bhāvya [–honeyogya, pariṇamit honeyogya] hai, [4] dravya sarvadā bhūt
paryāyarūpase abhāvya [–na honeyogya] hai, [5] dravya anya dravyon se sadā shūnya hai, [6] dravya
svadravyase sadā ashūnya hai, [7] 1ikasī jīvadravyamen ananta gnān aur kisīmen sānta gnān hai, [8] 2
ikasī
--------------------------------------------------------------------------
1. jise samyaktvase chyut nahīn honā hai aise samyaktvī jīvako ananta gnān hai aur jise samyaktvase chyut honā
hai aise samyaktvī jīvake sānta gnān hai.
2. abhavya jīvako ananta agnān hai aur jise kisī kāl bhī gnān hotā hai aise agnānī bhavya jīvako sānta
agnān hai.
sadbhāv jo nahi hoy to dhruv, nāsh, bhavya, abhavya ne
vignān, aṇavignān, shūnya, ashūnya–e kāī nav ghaṭe. 37.