kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
69
na kutashchidapyutpanno yasmāt kāryan na ten saḥ siddhaḥ.
utpādayati na kiñchidapi kāraṇamapi ten na sa bhavati.. 36..
siddhasya kāryakāraṇabhāvanirāso‘yam.
yathā sansārī jīvo bhāvakarmarūpayātmapariṇāmasantatyā dravyakarmarūpayā cha pudgalapariṇāmasantatyā
kāraṇabhūtayā ten ten devamanuṣhyatiryagnārakarūpeṇ kāryabhūt utpadyate na tathā siddharūpeṇāpīti. siddho
hyubhayakarmakṣhaye svayamutpadyamāno nānyataḥ kutashchidutpadyat iti. yathaiv cha sa ev sansārī
bhāvakarmarūpāmātmapariṇāmasantatin dravyakarmarūpān cha pudgalapariṇāmasantatin kāryabhūtān kāraṇabhūtatven
nirvartayan tāni tāni devamanuṣhyatiryagnārakarūpāṇi kāryāṇyutpādayatyātmano na tathā siddharūpamapīti.
siddho hyubhayakarmakṣhaye svayamātmānamutpādayannānyatkiñchidutpādayati.. 36..
-----------------------------------------------------------------------------
gāthā 36
anvayārthaḥ– [yasmāt saḥ siddhaḥ] ve siddha [kutashchit api] kisī [anya] kāraṇase [na
utpannaḥ] utpanna nahīn hote [ten] isaliye [kāryan na] kārya nahīn hain, aur [kiñchit api] kuchh bhī
[anya kāryako] [na utpādayati] utpanna nahīn karate [ten] isaliye [saḥ] ve [kāraṇam api]
kāraṇ bhī [na bhavati] nahīn haĩn.
ṭīkāḥ– yah, siddhako kāryakāraṇabhāv honekā nirās hai [arthāt siddhabhagavānako kāryapanā aur
kāraṇapanā honekā nirākaraṇ–khaṇḍan hai].
jis prakār sansārī jīv kāraṇabhūt aisī bhāvakarmarūp ātmapariṇāmasantati aur dravyakarmarūp
pudgalapariṇāmasantati dvārā un–un dev–manuṣhya–tiryañch–nārakake rūpamen kāryabhūtarūpase utpanna hotā
hai, usī prakār siddharūpase bhī utpanna hotā hai–– aiesā nahīn hai; [aur] siddha [–siddhabhagavān]
vāstavamen, donon karmon kā kṣhay hone par, svayam [siddharūpase] utpanna hote hue anya kisī kāraṇase
[–bhāvakarmase yā dravyakarmase] utpanna nahīn hote.
punashcha, jis prakār vahī sansārī [jīv] kāraṇabhūt hokar kāryabhūt aisī bhāvakarmarūp
ātmapariṇāmasantati aur dravyakarmarūp pudgalapariṇāmasantati rachatā huā kāryabhūt aise ve–ve dev–
manuṣhya–tiryañch–nārakake rūp apanemen utpanna karatā hai, usī prakār siddhakā rūp bhī [apanemen] utpanna
karatā hai–– aiesā nahīn hai; [aur] siddha vāstavamen, donon karmoṅkā kṣhay hone par, svayam apaneko
[siddharūpase] utpanna karate hue anya kuchh bhī [bhāvadravyakarmasvarūp athavā devādisvarūp kārya] utpanna
nahīn karate.. 36..
--------------------------------------------------------------------------
ātmapariṇāmasantati = ātmāke pariṇāmoṅkī paramparā.