kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
utpādayati na kiñchidapi kāraṇamapi ten na sa bhavati.. 36..
siddhasya kāryakāraṇabhāvanirāso‘yam.
yathā sansārī jīvo bhāvakarmarūpayātmapariṇāmasantatyā dravyakarmarūpayā cha pudgalapariṇāmasantatyā kāraṇabhūtayā ten ten devamanuṣhyatiryagnārakarūpeṇ kāryabhūt utpadyate na tathā siddharūpeṇāpīti. siddho hyubhayakarmakṣhaye svayamutpadyamāno nānyataḥ kutashchidutpadyat iti. yathaiv cha sa ev sansārī bhāvakarmarūpāmātmapariṇāmasantatin dravyakarmarūpān cha pudgalapariṇāmasantatin kāryabhūtān kāraṇabhūtatven nirvartayan tāni tāni devamanuṣhyatiryagnārakarūpāṇi kāryāṇyutpādayatyātmano na tathā siddharūpamapīti. siddho hyubhayakarmakṣhaye svayamātmānamutpādayannānyatkiñchidutpādayati.. 36.. -----------------------------------------------------------------------------
anvayārthaḥ– [yasmāt saḥ siddhaḥ] ve siddha [kutashchit api] kisī [anya] kāraṇase [na utpannaḥ] utpanna nahīn hote [ten] isaliye [kāryan na] kārya nahīn hain, aur [kiñchit api] kuchh bhī [anya kāryako] [na utpādayati] utpanna nahīn karate [ten] isaliye [saḥ] ve [kāraṇam api] kāraṇ bhī [na bhavati] nahīn haĩn.
ṭīkāḥ– yah, siddhako kāryakāraṇabhāv honekā nirās hai [arthāt siddhabhagavānako kāryapanā aur kāraṇapanā honekā nirākaraṇ–khaṇḍan hai].
jis prakār sansārī jīv kāraṇabhūt aisī bhāvakarmarūp ātmapariṇāmasantati aur dravyakarmarūp pudgalapariṇāmasantati dvārā un–un dev–manuṣhya–tiryañch–nārakake rūpamen kāryabhūtarūpase utpanna hotā hai, usī prakār siddharūpase bhī utpanna hotā hai–– aiesā nahīn hai; [aur] siddha [–siddhabhagavān] vāstavamen, donon karmon kā kṣhay hone par, svayam [siddharūpase] utpanna hote hue anya kisī kāraṇase [–bhāvakarmase yā dravyakarmase] utpanna nahīn hote.
punashcha, jis prakār vahī sansārī [jīv] kāraṇabhūt hokar kāryabhūt aisī bhāvakarmarūp ātmapariṇāmasantati aur dravyakarmarūp pudgalapariṇāmasantati rachatā huā kāryabhūt aise ve–ve dev– manuṣhya–tiryañch–nārakake rūp apanemen utpanna karatā hai, usī prakār siddhakā rūp bhī [apanemen] utpanna karatā hai–– aiesā nahīn hai; [aur] siddha vāstavamen, donon karmoṅkā kṣhay hone par, svayam apaneko [siddharūpase] utpanna karate hue anya kuchh bhī [bhāvadravyakarmasvarūp athavā devādisvarūp kārya] utpanna nahīn karate.. 36.. -------------------------------------------------------------------------- ātmapariṇāmasantati = ātmāke pariṇāmoṅkī paramparā.