68
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
siddhānān jīvatvadehamātratvavyavastheyam.
siddhānān hin dravyaprāṇadhāraṇātmako mukhyatven jīvasvabhāvo nāsti. na cha jīvasvabhāvasya
sarvathābhāvo‘sti bhāvaprāṇadhāraṇātmakasya jīvasvabhāvasya mukhyatven sadbhāvāt. na cha teṣhān sharīreṇ sah
nīrakṣhīrayorivaikyen vr̥uttiḥ, yataste tatsamparkahetubhūtakaṣhāyayogaviprayogādatī–
tānantarasharīramātrāvagāhapariṇatatve‘pyatyantabhinnadehāḥ. vāchān gocharamatītashcha tanmahimā, yataste
laukikaprāṇadhāraṇamantareṇ sharīrasambandhamantareṇ cha pariprāptanirupādhisvarūpāḥ satatan prat–pantīti..35..
ṇa kudochi vi uppaṇṇo jamhā kajjan ṇa teṇ so siddho.
uppādedi ṇa kiñchi vi kāraṇamavi teṇ ṇa sa hodi.. 36..
-----------------------------------------------------------------------------
ṭīkāḥ– yah siddhoṅke [siddhabhagavantoṅke] jīvatva aur dehapramāṇatvakī vyavasthā hai.
siddhoṅko vāstavamen dravyaprāṇake dhāraṇasvarūp jīvasvabhāv mukhyarūpase nahīn hai; [unhen]
jīvasvabhāvakā sarvathā abhāv bhī nahīn hai, kyoṅki bhāvaprāṇake dhāraṇasvarūp jīvasvabhāvakā mukhyarūpase
sadbhāv hai. aur unhen sharīrake sāth, nīrakṣhīrakī bhān̐ti, ekarūp 1vr̥utti nahīn hai; kyoṅki
sharīrasanyogase hetubhūt kaṣhāy aur yogakā viyog huā hai isaliye ve 2atīt anantar sharīrapramāṇ
avagāharūp pariṇat hone par bhī atyant deharahit haĩn. aur 3vachanagocharātīt unakī mahimā hai; kyoṅki
laukik prāṇake dhāraṇ binā aur sharīrake sambandha binā, sampūrṇarūpase prāpta kiye hue nirupādhi svarūp
dvārā ve satat pratapate hain [–pratāpavanta vartate hain].. 35..
--------------------------------------------------------------------------
1. vr̥utti = vartan; astitva.
2. atīt anantar = bhūt kālakā sabase antim; charama. [siddhabhagavantoṅkī avagāhanā charamasharīrapramāṇ hone ke
kāraṇ us antim sharīrakī apekṣhā lekar unhen ‘dehapramāṇapanā’ kahā jā sakatā hai tathāpi, vāstavamen ve
atyanta deharahit haĩn.]
3. vachanagocharātīt = vachanagocharatāko atikrānta ; vachanaviṣhayātīt; vachan–agochara.
ūpaje nahīn ko kāraṇe te siddha tethī na kārya chhe,
upajāvatā nathī kāī paṇ tethī na kāraṇ paṇ ṭhare. 36.