82
dvayorapyabhinnapradeshatvenaikakṣhetratvāt, dvayorapyekasamayanirvr̥uttatvenaikakālatvāt, dvayorapyekasvabhāv– tvenaikabhāvatvāt. na chaivamuchyamānepyekasminnātmanyābhinibodhikādīnyanekāni gnānāni virudhyante, dravyasya vishvarūpatvāt. dravyan hi sahakramapravr̥uttānantaguṇaparyāyādhāratayānantarūpatvādekamapi vishva– rūpamabhidhīyat iti.. 43..
davvāṇantiyamadhavā davvābhāvan pakuvvanti.. 44..
dravyānantyamathavā dravyābhāvan prakr̥urvanti.. 44..
----------------------------------------------------------------------------- donoṅko ekadravyapanā hai, donoṅke abhinna pradesh honese donoṅko ekakṣhetrapanā hai, donon ek samayameen rache jāte honese donoṅko ekakālapanā hai, donoṅkā ek svabhāv honese donoṅko ekabhāvapanā hai. kintu aisā kahā jāne par bhī, ek ātmāmen ābhinibodhik [–mati] ādi anek gnān virodh nahīn pāte, kyoṅki dravya vishvarūp hai. dravya vāstavamen sahavartī aur kramavartī aise ananta guṇon tathā paryāyoṅkā ādhār honeke kāraṇ anantarūpavālā honese, ek hone par bhī, 1vishvarūp kahā jātā hai .. 43..
anvayārthaḥ– [yadi] yadi [dravyan] dravya [guṇataḥ] guṇonse [anyat cha bhavati] anya [–bhinna] ho [guṇāḥ cha] aur guṇ [dravyataḥ anye] dravyase anya ho to [dravyānantyam] dravyakī anantatā ho [athavā] athavā [dravyābhāvan] dravyakā abhāv [prakurvanti] ho.
ṭīkāḥ– dravyakā guṇonse bhinnatva ho aur guṇoṅkā dravyase bhinnatva ho to doṣh ātā hai usakā yah kathan hai. -------------------------------------------------------------------------- 1. vishvarūp = anekarūpa. [ek dravya sahavartī ananta guṇoṅkā aur kramavartī ananta paryāyoṅkā ādhār honeke
anek gnānātmak honemen virodh nahīn hai.]
to thāy dravya–anantatā vā thāy nāsti dravyanī. 44.