Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 44.

< Previous Page   Next Page >


Page 82 of 264
PDF/HTML Page 111 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

82

dvayorapyabhinnapradeshatvenaikakṣhetratvāt, dvayorapyekasamayanirvr̥uttatvenaikakālatvāt, dvayorapyekasvabhāv– tvenaikabhāvatvāt. na chaivamuchyamānepyekasminnātmanyābhinibodhikādīnyanekāni gnānāni virudhyante, dravyasya vishvarūpatvāt. dravyan hi sahakramapravr̥uttānantaguṇaparyāyādhāratayānantarūpatvādekamapi vishva– rūpamabhidhīyat iti.. 43..

jadi havadi davvamaṇṇan guṇado ya guṇā ya davvado aṇṇe.
davvāṇantiyamadhavā
davvābhāvan pakuvvanti.. 44..

yadi bhavati dravyamanyadguṇatashcha guṇāshcha dravyato‘nye.
dravyānantyamathavā dravyābhāvan prakr̥urvanti.. 44..

dravyasya guṇebhyo bhede, guṇānān cha dravyādbhede doṣhopanyāso‘yam.

----------------------------------------------------------------------------- donoṅko ekadravyapanā hai, donoṅke abhinna pradesh honese donoṅko ekakṣhetrapanā hai, donon ek samayameen rache jāte honese donoṅko ekakālapanā hai, donoṅkā ek svabhāv honese donoṅko ekabhāvapanā hai. kintu aisā kahā jāne par bhī, ek ātmāmen ābhinibodhik [–mati] ādi anek gnān virodh nahīn pāte, kyoṅki dravya vishvarūp hai. dravya vāstavamen sahavartī aur kramavartī aise ananta guṇon tathā paryāyoṅkā ādhār honeke kāraṇ anantarūpavālā honese, ek hone par bhī, 1vishvarūp kahā jātā hai .. 43..

gāthā 44

anvayārthaḥ– [yadi] yadi [dravyan] dravya [guṇataḥ] guṇonse [anyat cha bhavati] anya [–bhinna] ho [guṇāḥ cha] aur guṇ [dravyataḥ anye] dravyase anya ho to [dravyānantyam] dravyakī anantatā ho [athavā] athavā [dravyābhāvan] dravyakā abhāv [prakurvanti] ho.

ṭīkāḥ– dravyakā guṇonse bhinnatva ho aur guṇoṅkā dravyase bhinnatva ho to doṣh ātā hai usakā yah kathan hai. -------------------------------------------------------------------------- 1. vishvarūp = anekarūpa. [ek dravya sahavartī ananta guṇoṅkā aur kramavartī ananta paryāyoṅkā ādhār honeke

kāraṇ anantarūpavālā bhī hai , isaliye use vishvarūp [anekarūp] bhī kahā jātā hai. isaliye ek ātmā
anek gnānātmak honemen virodh nahīn hai.]
jo dravya guṇathī anya ne guṇ anya māno dravyathī,
to thāy dravya–anantatā vā thāy nāsti dravyanī. 44.