Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 47.

< Previous Page   Next Page >


Page 86 of 264
PDF/HTML Page 115 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

86

jānātītyananyatve‘pi. yathā prānshordevadattasya prānshurgaurityanyatve sansthānan, tathā prānshorvr̥ukṣhasya prānshuḥ shākhābharo mūrtadravyasya mūrtā guṇā ityananyatve‘pi. yathaikasya devadattasya dash gāv jānātītyananyatve‘pi. yathā prānshordevadattasya prānshurgaurityanyatve sansthānan, tathā prānshorvr̥ukṣhasya prānshuḥ shākhābharo mūrtadravyasya mūrtā guṇā ityananyatve‘pi. yathaikasya devadattasya dash gāv ityanyatve saṅkhyā, tathaikasya vr̥ukṣhasya dash shākhāḥ ekasya dravyasyānantā guṇā ityananyatve‘pi. yathā goṣhṭhe gāv ityanyatve viṣhayaḥ, tathā vr̥ukṣhe shākhāḥ dravye guṇā ityananyatve‘pi. tato na vyapadeshādayo dravyaguṇānān vastutven bhedan sādhayantīti.. 46..

ṇāṇan dhaṇan cha kuvvadi dhaṇiṇan jah ṇāṇiṇan cha duvidhehĩn. bhaṇṇanti tah pudhattan eyattan chāvi tachchaṇhū.. 47..

gnānan dhanan cha karoti dhaninan yathā gnāninan cha dvividhābhyām.
bhaṇanti tathā pr̥uthaktvamekatvan chāpi tattvagnāḥ.. 47..

----------------------------------------------------------------------------- gāyen, aise anyapanemen saṅkhyā hotī hai, usī prakār ‘ek vr̥ukṣhakī das shākhāyen’, ‘ek dravyake ananta guṇ’ aise ananyapanemen bhī [saṅkhyā] hotī hai. jis prakār ‘bāṛee men gāyen’ aise anyapanemen viṣhay [– ādhār] hotā hai, usī prakār ‘vr̥ukṣhamen shākhāyen’, ‘dravyamen guṇ’ aise ananyapanemen bhī [viṣhay] hotā hai. isaliye [aisā samajhanā chāhiye ki] vyapadesh ādi, dravya–guṇommen vasturūpase bhed siddha nahīn karate.. 46..

gāthā 47

anvayārthaḥ– [yathā] jis prakār [dhanan] dhan [cha] aur [gnānan] gnān [dhaninan] [puruṣhako] ‘dhanī’ [cha] aur [gnāninan] ‘gnānī’ [karoti] karate hain– [dvividhābhyām bhaṇanti] aise do prakārase kahā jātā hai, [tathā] usī prakār [tattvagnāḥ] tattvagna [pr̥uthaktvam] pr̥uthaktva [cha api] tathā [ekatvam] ekatvako kahate haĩn. --------------------------------------------------------------------------

dhanathī ‘dhanī’ ne gnānathī ‘gnānī’–dvidhā vyapadesh chhe,
te rīt tattvagno kahe ekatva tem pr̥uthaktvane. 47.