kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
159
muṇiūṇ etadaṭṭhan tadaṇugamaṇujjado ṇihadamoho.
pasamiyarāgaddoso havadi hadaparāparo jīvo.. 104..
gnātvaitadarthan tadanugamanodyato nihatamohaḥ.
prashamitarāgadveṣho bhavati hataparāparo jīvaḥ.. 104..
duḥkhavimokṣhakaraṇakramākhyānametat.
etasya shāstrasyārthabhūtan shuddhachaitanyasvabhāv mātmānan kashchijjīvastāvajjānīte. tatastame–
vānugantumudyamate. tato‘sya kṣhīyate draṣhṭimohaḥ. tataḥ svarūpaparichayādunmajjati gnānajyotiḥ. tato
rāgadveṣhau prashāmyataḥ. tataḥ uttaraḥ pūrvashcha bandho vinashyati. tataḥ punarbandhahetutvābhāvāt svarūpastho nityan
pratapatīti.. 104..
iti samayavyākhyāyāmantarnītaṣhaḍdravyapañchāstikāyavarṇanaḥ prathamaḥ shrutaskandhaḥ samāptaḥ.. 1..
-----------------------------------------------------------------------------
gāthā 104
anvayārthaḥ– [jīvaḥ] jīv [etad arthan gnātvā] is arthako jānakar [–is shāstrake arthambhūt
shuddhātmāko jānakar], [tadanugamanodyataḥ] usake anusaraṇakā udyam karatā huā [nihatamohaḥ]
hatamoh hokar [–jise darshanamohakā kṣhay huā ho aisā hokar], [prashamitarāgadveṣhaḥ] rāgadveṣhako
prashamit [nivr̥utta] karake, [hataparāparaḥ bhavati] uttar aur pūrva bandhakā jise nāsh huā hai aisā
hotā hai .
ṭīkāḥ– is, duḥkhase vimukta honeke kramakā kathan hai.
pratham, koī jīv is shāstrake arthabhūt shuddhachaitanyasvabhāvavāle [nij] ātmāko jānatā hai;
ataḥ [phir] usīke anusaraṇakā udyam karatā hai; ataḥ use draṣhṭimohakā kṣhay hotā hai; ataḥ svarūpake
parichayake kāraṇ gnānajyoti pragaṭ hotī hai; ataḥ rāgadveṣh prashamit hote hain – nivr̥utta hote hain; ataḥ
uttar aur pūrva [–pīchhekā aur pahalekā] bandha vinaṣhṭa hotā hai; ataḥ punaḥ bandha honeke hetutvakā
abhāv honese svarūpastharūpase sadaiv tapatā hai––pratāpavanta vartatā hai [arthāt vah jīv sadaiv
svarūpasthit rahakar paramānandagnānādirūp pariṇamit hai].. 104..
--------------------------------------------------------------------------
ā artha jāṇī, anugaman–udyam karī, haṇī mohane,
prashamāvī rāgadveṣh, jīv uttar–pūrav virahit bane. 104.