Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwEM1Y
Page 158 of 264
PDF/HTML Page 187 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
158
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
sparakāryakāraṇībhūtānādirāgadveṣhapariṇāmakarmabandhasantati–samāropitasvarūpavikāran
tadātve‘nubhūyamānamavalokya tatkālonmīlitavivekajyotiḥ karmabandhasantati–pravartikān
rāgadveṣhapariṇatimatyasyati, sa khalu jīryamāṇasneho jaghanyasnehaguṇābhimukhaparamāṇu–
badbhāvibandhaparāṅmukhaḥ pūrvabandhātprachyavamānaḥ shikhitaptodakadausthyānukāriṇo duḥkhasya parimokṣhan vigāhat
iti.. 103..
-----------------------------------------------------------------------------
isīmen kahe hue jīvāstikāyamen 1antargat sthit apaneko [nij ātmāko] svarūpase atyanta
vishuddha chaitanyasvabhāvavālā nishchit karake 2paraspar kāryakāraṇabhūt aise anādi rāgadveṣhapariṇām aur
karmabandhakī paramparāse jisamen 3svarūpavikār 4āropit hai aisā apaneko [nij ātmāko] us
kāl anubhavamen ātā dekhakar, us kāl vivekajyoti pragaṭ honese [arthāt atyanta vishuddha
chaitanyasvabhāvakā aur vikārakā bhedagnān usī kāl pragaṭ pravartamān honese] karmabandhakī paramparākā
pravartan karanevālī rāgadveṣhapariṇatiko chhoṛatā hai, vah puruṣh, vāstavamen jisakā
5sneh jīrṇa hotā
jātā hai aisā, jaghanya 6snehaguṇake sanmukh vartate hue paramāṇukī bhān̐ti bhāvī bandhase parāṅmukh vartatā
huā, pūrva bandhase chhūṭatā huā, agnitapta jalakī 7duḥsthiti samān jo duḥkh usase parimukta hotā
hai.. 103..
--------------------------------------------------------------------------
1. jīvāstikāyamen svayam [nij ātmā] samā jātā hai, isaliye jaisā jīvāstikāyake svarūpakā varṇan kiyā
gayā hai vaisā hī apanā svarūp hai arthāt svayam bhī svarūpase atyanta vishuddha chaitanyasvabhāvavālā hai.

2. rāgadveṣhapariṇām aur karmabandha anādi kālase ek–dūsareko kāryakāraṇarūp haĩn.

3. svarūpavikār = svarūpakā vikāra. [svarūp do prakārakā haiḥ [1] dravyārthik nayake viṣhayabhūt svarūp, aur
[2] paryāyārthik nayake viṣhayabhūt svarūpa. jīvamen jo vikār hotā hai vah paryāyārthik nayake viṣhayabhūt svarūpamen
hotā hai, dravyārthik nayake viṣhayabhūt svarūpamen nahīn; vah [dravyārthik nayake viṣhayabhūt] svarūp to sadaiv atyanta
vishuddha chaitanyātmak hai.]

4. āropit = [nayā arthāt aupādhikarūpase] kiyā gayā. [sphaṭikamaṇimen aupādhikarūpase honevālī raṅgit
dashākī bhān̐ti jīvamen aupādhikarūpase vikāraparyāy hotī huī kadāchit anubhavamen ātī hai.]

5. sneh = rāgādirūp chikanāhaṭa.

6. sneh = sparshaguṇakī paryāyarūp chikanāhaṭa. [jis prakār jaghanya chikanāhaṭake sanmukh vartatā huā paramāṇu
bhāvī bandhase parāṅmukh hai, usī prakār jisake rāgādi jīrṇa hote jāte hain aisā puruṣh bhāvī bandhase parāṅmukh
hai.]

7. duḥsthiti = ashānt sthiti [arthāt tale–upar honā, khadbad honā]ḥ asthiratā; kharāb–burī sthiti. [jis
prakār agnitapta jal khadbad hotā hai, tale–upar hotā rahatā hai, usī prakār duḥkh ākulatāmay hai.]