kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
157
evan pavayaṇasāran pañchatthiyasaṅgahan viyāṇittā.
jo muyadi rāgadāse so gāhadi dukkhaparimokkhan.. 103..
evan pravachanasānr pañchāstikāyasaṅgrahan vignāya.
yo muñchati rāgadveṣhau sa gāhate duḥkhaparimokṣham.. 103..
tadavabodhaphalapurassaraḥ pañchāstikāyavyākhyopasanhāro‘yam.
na khalu kālakalitapañchāstikāyebhyo‘nyat kimapi sakalenāpi pravachanen pratipādyate. tataḥ
pravachanasār evāyan pañchāstikāyasaṅgrahaḥ. yo hi nāmāmun samastavastutattvābhidhāyinamarthato‘–
rthitayāvabudhyātraiv jīvāstikāyāntargatamātmānan svarūpeṇātyantavishuddhachaitanyasvabhāvan nishchitya par–
-----------------------------------------------------------------------------
gāthā 103
anvayārthaḥ– [evam] is prakār [pravachanasāran] pravachanake sārabhūt [pañchāstikāyasaṅgrahan]
‘pañchāstikāyasaṅgrah’ko [vignāy] jānakar [yaḥ] jo [rāgadveṣhau] rāgadveṣhako [muñchati] chhoṛatā hai,
[saḥ] vah [duḥkhaparimokṣham gāhate] duḥkhase parimukta hotā hai.
ṭīkāḥ– yahān̐ pañchāstikāyake avabodhakā phal kahakar pañchāstikāyake vyākhyānakā upasanhār
kiyā gayā hai.
vāstavamen sampūrṇa [dvādashāṅgarūpase vistīrṇa] pravachan kāl sahit pañchāstikāyase anya kuchh bhī
pratipādit nahīn karatā; isaliye pravachanakā sār hī yah ‘pañchāstikāyasaṅgrah’ hai. jo puruṣh
samastavastutattvakā kathan karanevāle is ‘pañchāstikāyasaṅgrah’ ko 1arthataḥ 2arthīrūpase jānakar,
--------------------------------------------------------------------------
1. arthat=arthānusār; vāchyakā lakṣhaṇ karake; vāchyasāpekṣha; yathārtha rītise.
2. arthīrūpase=garajīrūpase; yāchakarūpase; sevakarūpase; kuchh prāpta karane ke prayojanase [arthāt hitaprāptike
hetuse].
e rīte pravachanasārarūp ‘pañchāstisaṅgrah’ jāṇīne
je jīv chhoḍe rāgadveṣh, lahe sakaladukhamokṣhane. 103.