Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Upsanhar Gatha: 103.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwEMuW
Page 157 of 264
PDF/HTML Page 186 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
[
157
evan pavayaṇasāran pañchatthiyasaṅgahan viyāṇittā.
jo muyadi rāgadāse so gāhadi dukkhaparimokkhan.. 103..
evan pravachanasānr pañchāstikāyasaṅgrahan vignāya.
yo muñchati rāgadveṣhau sa gāhate duḥkhaparimokṣham.. 103..
tadavabodhaphalapurassaraḥ pañchāstikāyavyākhyopasanhāro‘yam.
na khalu kālakalitapañchāstikāyebhyo‘nyat kimapi sakalenāpi pravachanen pratipādyate. tataḥ
pravachanasār evāyan pañchāstikāyasaṅgrahaḥ. yo hi nāmāmun samastavastutattvābhidhāyinamarthato‘–
rthitayāvabudhyātraiv jīvāstikāyāntargatamātmānan svarūpeṇātyantavishuddhachaitanyasvabhāvan nishchitya par–
-----------------------------------------------------------------------------
gāthā 103
anvayārthaḥ– [evam] is prakār [pravachanasāran] pravachanake sārabhūt [pañchāstikāyasaṅgrahan]
‘pañchāstikāyasaṅgrah’ko [vignāy] jānakar [yaḥ] jo [rāgadveṣhau] rāgadveṣhako [muñchati] chhoṛatā hai,
[saḥ] vah [duḥkhaparimokṣham gāhate] duḥkhase parimukta hotā hai.
ṭīkāḥ– yahān̐ pañchāstikāyake avabodhakā phal kahakar pañchāstikāyake vyākhyānakā upasanhār
kiyā gayā hai.
vāstavamen sampūrṇa [dvādashāṅgarūpase vistīrṇa] pravachan kāl sahit pañchāstikāyase anya kuchh bhī
pratipādit nahīn karatā; isaliye pravachanakā sār hī yah ‘pañchāstikāyasaṅgrah’ hai. jo puruṣh
samastavastutattvakā kathan karanevāle is ‘pañchāstikāyasaṅgrah’ ko
1arthataḥ 2arthīrūpase jānakar,
--------------------------------------------------------------------------
1. arthat=arthānusār; vāchyakā lakṣhaṇ karake; vāchyasāpekṣha; yathārtha rītise.

2. arthīrūpase=garajīrūpase; yāchakarūpase; sevakarūpase; kuchh prāpta karane ke prayojanase [arthāt hitaprāptike
hetuse].
e rīte pravachanasārarūp ‘pañchāstisaṅgrah’ jāṇīne
je jīv chhoḍe rāgadveṣh, lahe sakaladukhamokṣhane. 103.