
astikāyatvan, na tathā lokākāshapradeshasaṅkhyānāmapi kālāṇūnāmek–pradeshatvādastyastikāyatvam. at
ev cha pañchāstikāyaprakaraṇe na hīh mukhyatvenopanyastaḥ kālaḥ.
jīvapudgalapariṇāmāvachchhidyamānaparyāyatven tatpariṇāmānyathānupapatyānumīyamānadravyatvenā–
traivāntarbhāvitaḥ.. 102..
lakṣhaṇoṅkā sadbhāv honese] ‘dravya’ sañgnāko prāpta karatā hai. is prakār chhah dravya haĩn. kintu jis
prakār jīv, pudgal, dharma, adharma aur ākāshako
[asaṅkhya] hai tathāpi – ekapradeshīpaneke kāraṇ astikāyapanā nahīn hai. aur aisā honese hī [arthāt
kāl astikāy na honese hī] yahān̐ pañchāstikāyake prakaraṇamen mukhyarūpase kālakā kathan nahīn kiyā
gayā hai; [parantu] jīv–pudgaloṅke pariṇām dvārā jo gnāt hotī hai – māpī jātī hai aisī usakī
paryāy honese tathā jīv–pudgaloṅke pariṇāmakī anyathā anupapatti dvārā jisakā anumān hotā hai
aisā vah dravya honese use yahān̐
2. antarbhūt karanā=bhītar samā lenā; samāviṣhṭa karanā; samāvesh karanā [is ‘pañchāstikāyasaṅgrah nāmak shāstramen
pudgalāstikāyake pariṇāmoṅkā varṇan karate hue, un pariṇāmonn dvārā jisake pariṇām gnāt hote hai– māpe jāte
hain us padārthakā [kālakā] tathā un pariṇāmoṅkī anyathā anupapatti dvārā jisakā anumān hotā hai us
padārthakā [kālakā] gauṇarūpase varṇan karanā uchit hai – aisā mānakar yahān̐ pañchāstikāyaprakaraṇamen gauṇarūpase
kālake varṇanakā samāvesh kiyā gayā hai.]