Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwELXU
Page 156 of 264
PDF/HTML Page 185 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
156
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
kālasya dravyāstikāyatvavidhipratiṣhedhavidhānametat.
yathā khalu jīvapudgaladharmādharmākāshāni sakaladravyalakṣhaṇasadbhāvādrravyavyapadeshabhāñji bhavanti, tathā
kālo‘pi. ityevan ṣhaḍdravyāṇi. kintu yathā jīvapudgaladharmādharmākāshānān dvayādipradeshalakṣhaṇatvamasti
astikāyatvan, na tathā lokākāshapradeshasaṅkhyānāmapi kālāṇūnāmek–pradeshatvādastyastikāyatvam. at
ev cha pañchāstikāyaprakaraṇe na hīh mukhyatvenopanyastaḥ kālaḥ.
jīvapudgalapariṇāmāvachchhidyamānaparyāyatven tatpariṇāmānyathānupapatyānumīyamānadravyatvenā–
traivāntarbhāvitaḥ.. 102..
–iti kāladravyavyākhyānan samāptam.
-----------------------------------------------------------------------------
ṭīkāḥ– yah, kālako dravyapaneke vidhānakā aur astikāyapaneke niṣhedhakā kathan hai [arthāt
kālako dravyapanā hai kintu astikāyapanā nahīnn hai aisā yahān̐ kahā hai].
jis prakār vāstavamen jīv, pudgal, dharma, adharma aur ākāshako dravyake samasta lakṣhaṇoṅkā
sadbhāv honese ve ‘dravya’ sañgnāko prāpta karate hain, usī prakār kāl bhī [use dravyake samasta
lakṣhaṇoṅkā sadbhāv honese] ‘dravya’ sañgnāko prāpta karatā hai. is prakār chhah dravya haĩn. kintu jis
prakār jīv, pudgal, dharma, adharma aur ākāshako
1dvi–ādi pradesh jisakā lakṣhaṇ hai aisā
astikāyapanā hai, us prakār kālāṇuoṅko– yadyapi unakī saṅkhyā lokākāshake pradeshonn jitanī
[asaṅkhya] hai tathāpi – ekapradeshīpaneke kāraṇ astikāyapanā nahīn hai. aur aisā honese hī [arthāt
kāl astikāy na honese hī] yahān̐ pañchāstikāyake prakaraṇamen mukhyarūpase kālakā kathan nahīn kiyā
gayā hai; [parantu] jīv–pudgaloṅke pariṇām dvārā jo gnāt hotī hai – māpī jātī hai aisī usakī
paryāy honese tathā jīv–pudgaloṅke pariṇāmakī anyathā anupapatti dvārā jisakā anumān hotā hai
aisā vah dravya honese use yahān̐
2antarbhūt kiyā gayā hai.. 102..
is prakār kāladravyakā vyākhyān samāpta huā.
--------------------------------------------------------------------------
1. dvi–ādi=do yā adhik; do se lekar ananta taka.

2. antarbhūt karanā=bhītar samā lenā; samāviṣhṭa karanā; samāvesh karanā [is ‘pañchāstikāyasaṅgrah nāmak shāstramen
kālakā mukhyarūpase varṇan nahīn hai, pān̐ch astikāyoṅkā mukhyarūpase varṇan hai. vahān̐ jīvāstikāy aur
pudgalāstikāyake pariṇāmoṅkā varṇan karate hue, un pariṇāmonn dvārā jisake pariṇām gnāt hote hai– māpe jāte
hain us padārthakā [kālakā] tathā un pariṇāmoṅkī anyathā anupapatti dvārā jisakā anumān hotā hai us
padārthakā [kālakā] gauṇarūpase varṇan karanā uchit hai – aisā mānakar yahān̐ pañchāstikāyaprakaraṇamen gauṇarūpase
kālake varṇanakā samāvesh kiyā gayā hai.]