–2–
navapadārthapūrvak
mokṣhamārgaprapañchavarṇan
dravyasvarūpapratipādanen
shuddhan budhānāmih tattvamuktam.
padārthabhaṅgen kr̥utāvatāran
prakīrtyate samprati vartma tasya.. 7..
abhivandiūṇ sirasā apuṇabbhavakāraṇan mahāvīran.
tesin payatthabhaṅgan maggan mokkhassa vochchhāmi.. 105..
-----------------------------------------------------------------------------
[pratham, shrī amr̥utachandrāchāryadev pahale shrutaskandhamen kyā kahā gayā hai aur dūsare shrutaskandhamen
kyā kahā jāegā vah shlok dvārā ati saṅkṣhepamen darshāte hainḥ]
[shlokārthaḥ–] yahān̐ [is shāstrake pratham shrutaskandhamen] dravyasvarūpake pratipādan dvārā buddha
puruṣhoṅko [buddhimān jīvoṅko] shuddha tattva [shuddhātmatattva] kā upadesh diyā gayā. ab padārthabhed
dvārā upodghāt karake [–nav padārtharūp bhed dvārā prārambha karake] usake mārgakā [–shuddhātmatattvake
mārgakā arthāt usake mokṣhake mārgakā] varṇan kiyā jātā hai. [7]
[ab is dvitīy shrutaskandhamen shrīmadbhagavatkundakundāchāryadevavirachit gāthāsūtrakā prārambha kiyā
jātā haiḥ]
--------------------------------------------------------------------------
shirasā namī apunarjanamanā hetu shrī mahāvīrane,
bhākhun padārthavikalpa tem ja mokṣha kerā mārgane. 105.