162
teṣhān padārthabhaṅgan mārgan mokṣhasya vakṣhyāmi.. 105..
āptastutipurassarā pratigneyam.
amunā hi pravartamānamahādharmatīrthasya mūlakartr̥utvenāpunarbhavakāraṇasya bhagavataḥ paramabhaṭṭārak– mahādevādhidevashrīvarddhamānasvāminaḥ siddhinibandhanabhūtān bhāvastutimāsūkrya, kālakalitapañchāsti–kāyānān padārthavikalpo mokṣhasya mārgashcha vaktavyatven pratignāt iti.. 105..
mokṣhasya bhavati mārgo bhavyānān labdhabuddhīnām.. 106..
-----------------------------------------------------------------------------
anvayārthaḥ– [apunarbhavakāraṇan] apunarbhavake kāraṇ [mahāvīram] shrī mahāvīrako [shirasā abhivandya] shirasā vandan karake, [teṣhān padārthabhaṅgan] unakā padārthabhed [–kāl sahit pañchāstikāyakā nav padārtharūp bhed] tathā [mokṣhasya mārgan] mokṣhakā mārga [vakṣhyāmi] kahūn̐gā.
ṭīkāḥ– yah, āptakī stutipūrvak pratignā hai.
pravartamān mahādharmatīrthake mūl kartārūpase jo apunarbhavake kāraṇ hain aise bhagavān, param bhaṭṭārak, mahādevādhidev shrī vardhamānasvāmīkī, siddhatvake nimittabhūt bhāvastuti karake, kāl sahit pañchāstikāyakā padārthabhed [arthāt chhah dravyoṅkā nav padārtharūp bhed] tathā mokṣhakā mārga kahanekī in gāthāsūtramen pratignā kī gaī hai.. 105.. -------------------------------------------------------------------------- apunarbhav = mokṣha. [param pūjya bhagavān shrī vardhamānasvāmī, vartamānamen pravartit jo ratnatrayātmak mahādharmatīrtha
te hoy chhe nirvāṇamārag labdhabuddhi bhavyane. 106.