162
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
abhivandya shirasā apunarbhavakāraṇan mahāvīram.
teṣhān padārthabhaṅgan mārgan mokṣhasya vakṣhyāmi.. 105..
āptastutipurassarā pratigneyam.
amunā hi pravartamānamahādharmatīrthasya mūlakartr̥utvenāpunarbhavakāraṇasya bhagavataḥ paramabhaṭṭārak–
mahādevādhidevashrīvarddhamānasvāminaḥ siddhinibandhanabhūtān bhāvastutimāsūkrya, kālakalitapañchāsti–kāyānān
padārthavikalpo mokṣhasya mārgashcha vaktavyatven pratignāt iti.. 105..
sammattaṇāṇajuttan chārittan rāgadosaparihīṇan.
mokkhassa havadi maggo bhavvāṇan laddhabuddhīṇan.. 106..
samyaktvagnānayuktan chāritran rāgadveṣhaparihīṇam.
mokṣhasya bhavati mārgo bhavyānān labdhabuddhīnām.. 106..
-----------------------------------------------------------------------------
gāthā 105
anvayārthaḥ– [apunarbhavakāraṇan] apunarbhavake kāraṇ [mahāvīram] shrī mahāvīrako [shirasā
abhivandya] shirasā vandan karake, [teṣhān padārthabhaṅgan] unakā padārthabhed [–kāl sahit pañchāstikāyakā
nav padārtharūp bhed] tathā [mokṣhasya mārgan] mokṣhakā mārga [vakṣhyāmi] kahūn̐gā.
ṭīkāḥ– yah, āptakī stutipūrvak pratignā hai.
pravartamān mahādharmatīrthake mūl kartārūpase jo apunarbhavake kāraṇ hain aise bhagavān, param
bhaṭṭārak, mahādevādhidev shrī vardhamānasvāmīkī, siddhatvake nimittabhūt bhāvastuti karake, kāl sahit
pañchāstikāyakā padārthabhed [arthāt chhah dravyoṅkā nav padārtharūp bhed] tathā mokṣhakā mārga kahanekī in
gāthāsūtramen pratignā kī gaī hai.. 105..
--------------------------------------------------------------------------
apunarbhav = mokṣha. [param pūjya bhagavān shrī vardhamānasvāmī, vartamānamen pravartit jo ratnatrayātmak mahādharmatīrtha
usake mūl pratipādak honese, mokṣhasukharūpī sudhārasake pipāsu bhavyoṅko mokṣhake nimittabhūt haĩn.]
samyaktvagnān samet chārit rāgadveṣhavihīn je,
te hoy chhe nirvāṇamārag labdhabuddhi bhavyane. 106.