Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 106.

< Previous Page   Next Page >


Page 162 of 264
PDF/HTML Page 191 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

162

abhivandya shirasā apunarbhavakāraṇan mahāvīram.
teṣhān padārthabhaṅgan mārgan mokṣhasya vakṣhyāmi.. 105..

āptastutipurassarā pratigneyam.

amunā hi pravartamānamahādharmatīrthasya mūlakartr̥utvenāpunarbhavakāraṇasya bhagavataḥ paramabhaṭṭārak– mahādevādhidevashrīvarddhamānasvāminaḥ siddhinibandhanabhūtān bhāvastutimāsūkrya, kālakalitapañchāsti–kāyānān padārthavikalpo mokṣhasya mārgashcha vaktavyatven pratignāt iti.. 105..

sammattaṇāṇajuttan chārittan rāgadosaparihīṇan.
mokkhassa havadi maggo bhavvāṇan laddhabuddhīṇan.. 106..
samyaktvagnānayuktan chāritran rāgadveṣhaparihīṇam.
mokṣhasya bhavati mārgo bhavyānān labdhabuddhīnām.. 106..

-----------------------------------------------------------------------------

gāthā 105

anvayārthaḥ– [apunarbhavakāraṇan] apunarbhavake kāraṇ [mahāvīram] shrī mahāvīrako [shirasā abhivandya] shirasā vandan karake, [teṣhān padārthabhaṅgan] unakā padārthabhed [–kāl sahit pañchāstikāyakā nav padārtharūp bhed] tathā [mokṣhasya mārgan] mokṣhakā mārga [vakṣhyāmi] kahūn̐gā.

ṭīkāḥ– yah, āptakī stutipūrvak pratignā hai.

pravartamān mahādharmatīrthake mūl kartārūpase jo apunarbhavake kāraṇ hain aise bhagavān, param bhaṭṭārak, mahādevādhidev shrī vardhamānasvāmīkī, siddhatvake nimittabhūt bhāvastuti karake, kāl sahit pañchāstikāyakā padārthabhed [arthāt chhah dravyoṅkā nav padārtharūp bhed] tathā mokṣhakā mārga kahanekī in gāthāsūtramen pratignā kī gaī hai.. 105.. -------------------------------------------------------------------------- apunarbhav = mokṣha. [param pūjya bhagavān shrī vardhamānasvāmī, vartamānamen pravartit jo ratnatrayātmak mahādharmatīrtha

usake mūl pratipādak honese, mokṣhasukharūpī sudhārasake pipāsu bhavyoṅko mokṣhake nimittabhūt haĩn.]

samyaktvagnān samet chārit rāgadveṣhavihīn je,
te hoy chhe nirvāṇamārag labdhabuddhi bhavyane. 106.