kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
163
mokṣhamārgasyaiv tāvatsūchaneyam.
samyaktvagnānayuktamev nāsamyaktvagnānayuktan, chāritramev nāchāritran, rāgadveṣhaparihīṇamev na
rāgadveṣhāparihīṇam, mokṣhasyaiv na bhāvato bandhasya, mārga ev nāmārgaḥ, bhavyānāmev nābhavyānān,
labdhabuddhīnāmev nālabdhabuddhīnān, kṣhīṇakaṣhāyatve bhavatyev na kaṣhāyasahitatvebhavatītyaṣhṭadhā niyamo‘tra
draṣhṭavyaḥ.. 106..
-----------------------------------------------------------------------------
gāthā 106
anvayārthaḥ– [samyaktvagnānayuktan] samyaktva aur gnānase sanyukta aisā [chāritran] chāritra–
[rāgadveṣhaparihīṇam] ki jo rāgadveṣhase rahit ho vah, [labdhabuddhīnām] labdhabuddhi [bhavyānān]
bhavyajīvoṅko [mokṣhasya mārgaḥ] mokṣhakā mārga [bhavati] hotā hai.
ṭīkāḥ– pratham, mokṣhamārgakī hī yah sūchanā hai.
samyaktva aur gnānase yukta hī –na ki asamyaktva aur agnānase yukta, chāritra hī – na ki
achāritra, rāgadveṣh rahit ho aisā hī [chāritra] – na ki rāgadveṣh sahit hoy aisā, mokṣhakā hī –
1bhāvataḥ na ki bandhakā, mārga hī – na ki amārga, bhavyoṅko hī – na ki abhavyoṅko , 2labdhabuddhiyon
ko hī – na ki alabdhabuddhiyoṅko, 3kṣhīṇakaṣhāyapanemen hī hotā hai– na ki kaṣhāyasahitapanemen hotā hai.
is prakār āṭh prakārase niyam yahān̐ dekhanā [arthāt is gāthāmen uparokta āṭh prakārase niyam kahā
hai aisā samajhanā].. 106..
--------------------------------------------------------------------------
1. bhāvataḥ = bhāv anusār; āshay anusāra. [‘mokṣhakā’ kahate hī ‘bandhakā nahīn’ aisā bhāv arthāt āshay spaṣhṭa
samajhamen ātā hai.]
2. labdhabuddhi = jinhonne buddhi prāpta kī ho aise.
3. kṣhīṇakaṣhāyapanemen hī = kṣhīṇakaṣhāyapanā hote hī ; kṣhīṇakaṣhāyapanā ho tabhī. [samyaktvagnānayukta chāritra – jo
ki rāgadveṣharahit ho vah, labdhabuddhi bhavyajīvoṅko, kṣhīṇakaṣhāyapanā hote hī, mokṣhakā mārga hotā hai.]