Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 107.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwEQea
Page 164 of 264
PDF/HTML Page 193 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
164
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
sammattan saddahaṇan bhāvāṇan tesimadhigamo ṇāṇan.
chārittan samabhāvo visayesu
virūḍhamaggāṇan.. 107..
samyaktvan shraddhānan bhāvānān teṣhāmadhigamo gnānam.
chāritran samabhāvo viṣhayeṣhu virūḍhamārgāṇām.. 107..
samyagdarshanagnānachāritrāṇān sūchaneyam.
bhāvāḥ khalu kālakalitapañchāstikāyavikalparūpā nav padārthāḥ. teṣhān mithyādarshanodayā–
vāditāshraddhānābhāvasvabhāvan bhāvāntaran shraddhānan samyagdarshanan, shuddhachaitanyarūpātma–
-----------------------------------------------------------------------------
gāthā 107
anvayārthaḥ– [bhāvānān] bhāvoṅkā [–nav padārthoṅkā] [shraddhānan] shraddhān [samyaktvan] vah
samyaktva hai; [teṣhām adhigamaḥ] unakā avabodh [gnānam] vah gnān hai; [virūḍhamārgāṇām] [nij
tattvamen] jinakā mārga visheṣh rūḍh huā hai unhen [viṣhayeṣhu] viṣhayoṅke prati vartatā huā [samabhāvaḥ]
samabhāv [chāritram] vah chāritra hai.
ṭīkāḥ– yah, samyagdarshan–gnān–chāritrakī sūchanā hai.
kāl sahit pañchāstikāyake bhedarūp nav padārtha ve vāstavamen ‘bhāv’ haĩn. un ‘bhāvon’ kā
mithyādarshanake udayase prāpta honevālā jo ashraddhān usake abhāvasvabhāvavālā jo 1bhāvāntar–shraddhān
[arthāt nav padārthoṅkā shraddhān], vah samyagdarshan hai– jo ki [samyagdarshan] shuddhachaitanyarūp
--------------------------------------------------------------------------
1. bhāvāntar = bhāvavisheṣh; khās bhāv; dūsarā bhāv; bhinna bhāva. [nav padārthoṅke ashraddhānakā abhāv jisakā svabhāv
hai aisā bhāvāntar [–nav padārthoṅke shraddhānarūp bhāv] vah samyagdarshan hai.]
‘bhāvo’ taṇī shraddhā sudarshan, bodh teno gnān chhe,
vadhu rūḍh mārga thatān viṣhayamān sāmya te chāritra chhe. 107.