
samyagdarshanagnānasannidhānādamārgebhyaḥ samagrebhyaḥ parichyutya svatattve visheṣheṇ rūḍhamārgāṇān satā–
mindriyānindriyaviṣhayabhūteṣhvartheṣhu rāgadveṣhapūrvakavikārābhāvānnirvikārāvabodhasvabhāvaḥ samabhāvashchāritran,
tadātvāyatiramaṇīyamanaṇīyaso‘punarbhavasaukhyasyaikabījam. ityeṣh trilakṣhaṇo mokṣhamārgaḥ purastā–
nnishchayavyavahārābhyān vyākhyāsyate. ih tu samyagdarshanagnānayorviṣhayabhūtānān navapadārthānāmu–
poddhātahetutven sūchit iti.. 107..
ātmatattvake
hain] aise un ‘bhāvon’ kā hī [–nav padārthoṅkā hī], mithyādarshanake udayakī nivr̥utti hone par, jo
samyak adhyavasāy [satya samajh, yathārtha avabhās, sachchā avabodh] honā, vah samyaggnān hai – jo
ki [samyaggnān] kuchh anshamen gnānachetanāpradhān ātmatattvakī upalabdhikā [anubhūtikā] bīj hai.
samyagdarshan aur samyaggnānake sadbhāvake kāraṇ samasta amārgonse chhūṭakar jo svatattvamen visheṣharūpase
us kālamen aur āgāmī kālamen ramaṇīy hai aur apunarbhavake [mokṣhake] mahā saukhyakā ek bīj hai.
1. vinishchay = nishchay; drarḥ nishchaya.
2. jis prakār nāvamen baiṭhe hue kisī manuṣhyako nāvakī gatike sanskāravash, padārtha viparīt svarūpase samajhamen āte
bhī gatimān samajhamen āte hain], usī prakār jīvako mithyādarshanake udayavash nav padārtha viparīt svarūpase
samajhamen āte haĩn.
samabhāv vah chāritra hai ].
4. upodghāt = prastāvanā [samyagdarshan–gnān–chāritra mokṣhamārga hai. mokṣhamārgake pratham do aṅg jo samyagdarshan
aur samyaggnān unake viṣhay nav padārtha hain; isaliye ab agalī gāthāommen nav padārthoṅkā vyakhyān kiyā jātā
hai. mokṣhamārgakā vistr̥ut vyakhyān āge jāyegā. yahān̐ to nav padārthoṅke vyakhyānakī prastāvanā ke heturūpase usakī
mātra sūchanā dī gaī hai.]