Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwEQLc
Page 165 of 264
PDF/HTML Page 194 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
165
tattvavinishchayabījam. teṣhāmev mithyādarshanodayānnauyānasanskārādi svarūpaviparyayeṇādhyavasīy–mānānān
tannivr̥uttau samañjasādhyavasāyaḥ samyaggnānan, manāggnānachetanāpradhānātmatattvopalambhabījam.
samyagdarshanagnānasannidhānādamārgebhyaḥ samagrebhyaḥ parichyutya svatattve visheṣheṇ rūḍhamārgāṇān satā–
mindriyānindriyaviṣhayabhūteṣhvartheṣhu rāgadveṣhapūrvakavikārābhāvānnirvikārāvabodhasvabhāvaḥ samabhāvashchāritran,
tadātvāyatiramaṇīyamanaṇīyaso‘punarbhavasaukhyasyaikabījam. ityeṣh trilakṣhaṇo mokṣhamārgaḥ purastā–
nnishchayavyavahārābhyān vyākhyāsyate. ih tu samyagdarshanagnānayorviṣhayabhūtānān navapadārthānāmu–
poddhātahetutven sūchit iti.. 107..
-----------------------------------------------------------------------------

ātmatattvake
1vinishchayakā bīj hai. 2naukāgamanake sanskārakī bhān̐ti mithyādarshanake udayake kāraṇ jo
svarūpaviparyayapūrvak adhyavasit hote hain [arthāt viparīt svarūpase samajhamen āte hain – bhāsit hote
hain] aise un ‘bhāvon’ kā hī [–nav padārthoṅkā hī], mithyādarshanake udayakī nivr̥utti hone par, jo
samyak adhyavasāy [satya samajh, yathārtha avabhās, sachchā avabodh] honā, vah samyaggnān hai – jo
ki [samyaggnān] kuchh anshamen gnānachetanāpradhān ātmatattvakī upalabdhikā [anubhūtikā] bīj hai.
samyagdarshan aur samyaggnānake sadbhāvake kāraṇ samasta amārgonse chhūṭakar jo svatattvamen visheṣharūpase
3rūrḥ mārgavāle hue hain unhen indriy aur manake viṣhayabhūt padārthoṅke prati rāgadveṣhapūrvak vikārake
abhāvake kāraṇ jo nirvikāragnānasvabhāvavālā samabhāv hotā hai, vah chāritra hai – jo ki [chāritra]
us kālamen aur āgāmī kālamen ramaṇīy hai aur apunarbhavake [mokṣhake] mahā saukhyakā ek bīj hai.
–aise is trilakṣhaṇ [samyagdarshan–gnān–chāritrātmak] mokṣhamārgakā āge nishchay aur vyavahārase
vyākhyān kiyā jāegā. yahān̐ to samyagdarshan aur samyaggnānake viṣhayabhūt nav padārthoṅke 4upodghātake
hetu rūpase usakī sūchanā dī gaī hai.. 107..
--------------------------------------------------------------------------
yahān̐ ‘sanskārādi’ke badale jahān̐ tak sambhav hai ‘sanskārādiv’ honā chāhiye aisā lagatā hai.
1. vinishchay = nishchay; drarḥ nishchaya.
2. jis prakār nāvamen baiṭhe hue kisī manuṣhyako nāvakī gatike sanskāravash, padārtha viparīt svarūpase samajhamen āte
hain [arthāt svayam gatimān hone par bhī sthir ho aisā samajhamen ātā hai aur vr̥ukṣha, parvat ādi sthir hone par
bhī gatimān samajhamen āte hain], usī prakār jīvako mithyādarshanake udayavash nav padārtha viparīt svarūpase
samajhamen āte haĩn.
3. rūrḥ = pakkā; parichayase drarḥ huā. [samyagdarshan aur samyaggnānake kāraṇ jinakā svatattvagat mārga visheṣh
rūrḥạ huā hai unhen indriyamanake viṣhayoṅke prati rāgadveṣhake abhāvake kāraṇ vartatā huā nirvikāragnānasvabhāvī
samabhāv vah chāritra hai ].

4. upodghāt = prastāvanā [samyagdarshan–gnān–chāritra mokṣhamārga hai. mokṣhamārgake pratham do aṅg jo samyagdarshan
aur samyaggnān unake viṣhay nav padārtha hain; isaliye ab agalī gāthāommen nav padārthoṅkā vyakhyān kiyā jātā
hai. mokṣhamārgakā vistr̥ut vyakhyān āge jāyegā. yahān̐ to nav padārthoṅke vyakhyānakī prastāvanā ke heturūpase usakī
mātra sūchanā dī gaī hai.]