166
samvaraṇan ṇijjaraṇan bandho mokkho ya te aṭṭhā.. 108..
samvaranirjarabandhā mokṣhashcha te arthāḥ.. 108..
padārthānān nāmasvarūpābhidhānametat.
jīvaḥ, ajīvaḥ, puṇyan, pāpan, āsravaḥ, samvaraḥ, nirjarā, bandhaḥ, mokṣha iti navapadārthānān nāmāni. tatra chaitanyalakṣhaṇo jīvāstik eveh jīvaḥ. chaitanyābhāvalakṣhaṇo‘jīvaḥ. sa pañchadhā pūrvokta ev– pudgalāstikaḥ, dharmāstikaḥ, adharmāstikaḥ, ākāshāstikaḥ, kāladravyañcheti. imau hi jīvājīvau pr̥uthagbhūtāstitvanirvr̥uttatven -----------------------------------------------------------------------------
anvayārthaḥ– [jīvājīvau bhāvau] jīv aur ajīv–do bhāv [arthāt mūl padārtha] tathā [tayoḥ] un do ke [puṇyan] puṇya, [pāpan cha] pāp, [āsravaḥ] āsrav, [samvaranirjarabandhaḥ] samvar, nirjarā, bandha [cha] aur [mokṣhaḥ] mokṣha–[te arthāḥ ] vah [nav] padārtha haĩn.
ṭīkāḥ– yah, padārthoṅke nām aur svarūpakā kathan hai.
jīv, ajīv, puṇya, pāp, āsrav, samvar, nirjarā, bandh, mokṣha–is prakār nav padārthoṅke nām haĩn.
unamen, chaitanya jisakā lakṣhaṇ hai aisā jīvāstik hī [–jīvāstikāy hī] yahān̐ jīv hai. chaitanyakā abhāv jisakā lakṣhaṇ hai vah ajīv hai; vah [ajīv] pān̐ch prakārase pahale kahā hī hai– pudgalāstik, dharmāstik, adharmāstik, ākāshāstik aur kāladravya. yah jīv aur ajīv [donon] pr̥uthak astitva dvārā niṣhpanna honese bhinna jinake svabhāv hain aise [do] mūl padārtha hain . --------------------------------------------------------------------------
āsarav, samvar, nirjarā, vaḷī bandh, mokṣha–padārtha chhe. 108.