kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
bhinnasvabhāvabhūtau mūlapadārthau. jīvapudgalasanyogapariṇāmanirvr̥uttāḥ saptānye padārthāḥ. shubhapariṇāmo jīvasya, tannimittaḥ karmapariṇāmaḥ pudgalānāñcha puṇyam. ashubhapariṇāmo jīvasya, tannimittaḥ karma– pariṇāmaḥ pudgalānāñcha pāpam. moharāgadveṣhapariṇāmo jīvasya, tannimittaḥ karmapariṇāmo yogadvāreṇ pravishatān pudgalānāñchāsravaḥ. moharāgadveṣhapariṇāmanirodho jīvasya, tannimittaḥ karmapariṇāmanirodho yogadvāreṇ pravishatān pudgalānāñcha samvaraḥ. karmavīryashātanasamartho bahiraṅgāntaraṅgatapobhirbr̥unhit–shuddhopayogo jīvasya, tadanubhāvanīrasībhūtānāmekadeshasaṅkṣhayaḥ samupāttakarmapudgalānāñcha nirjarā. moharāgadveṣhasnigdhapariṇāmo jīvasya, tannimitten karmatvapariṇatānān jīven sahānyonyasammūrchchhanan pudgalānāñcha bandhaḥ. atyantashuddhātmopalambho jīvasya, jīven sahātyant– vishleṣhaḥ karmapudgalānān cha mokṣha iti.. 108.. -----------------------------------------------------------------------------
jīv aur pudgalake sanyogapariṇāmase utpanna sāt anya padārtha haĩn. [unakā saṅkṣhipta svarūp nimnānusār haiḥ–] jīvake shubh pariṇām [vah puṇya hain] tathā ve [shubh pariṇām] jisakā nimitta hain aise pudgaloṅke karmapariṇām [–shubhakarmarūp pariṇām] vah puṇya haĩn. jīvake ashubh pariṇām [vah pāp hain] tathā ve [ashubh pariṇām] jisakā nimitta hain aise pudgaloṅke karmapariṇām [–ashubhakarmarūp pariṇām] vah pāp haĩn. jīvake moharāgadveṣharūp pariṇām [vah āsrav hain] tathā ve [moharāgadveṣharūp pariṇām] jisakā nimitta hain aise jo yogadvārā praviṣhṭa honevāle pudgaloṅke karmapariṇām vah āsrav haĩn. jīvake moharāgadveṣharūp pariṇāmakā nirodh [vah samvar hain] tathā vah [moharāgadveṣharūp pariṇāmakā nirodh] jisakā nimitta hain aisā jo yogadvārā praviṣhṭa honevāle pudgaloṅke karmapariṇāmakā nirodh vah samvar hai. karmake vīryakā [–karmakī shaktikā] 1shātan karanemen samartha aisā jo bahiraṅg aur antaraṅg [bārah prakārake] tapon dvārā vr̥uddhiko prāpta jīvakā shuddhopayog [vah nirjarā hai] tathā usake prabhāvase [–vr̥uddhiko prāpta shuddhopayogake nimittase] nīras hue aise upārjit karmapudgaloṅkā ekadesh 2saṅkṣhay vah nirjarā haie. jīvake, moharāgadveṣh dvārā snigdha pariṇām [vah bandha hai] tathā usake [–snigdha pariṇāmake] nimittase karmarūp pariṇat pudgaloṅkā jīvake sāth anyonya avagāhan [–vishiṣhṭa shakti sahit ekakṣhetrāvagāhasambandha] vah bandha hai. jīvakī atyanta shuddha ātmopalabdhi [vah mokṣha hai] tathā karmapudgaloṅkā jīvase atyanta vishleṣh [viyog] vah mokṣha hai.. 108.. -------------------------------------------------------------------------- 1. shātan karanā = patalā karanā; hīn karanā; kṣhīṇ karanā; naṣhṭa karanā. 2. saṅkṣhay = samyak prakārase kṣhaya.