
jīvasya, tannimittaḥ karmapariṇāmaḥ pudgalānāñcha puṇyam. ashubhapariṇāmo jīvasya, tannimittaḥ karma–
pariṇāmaḥ pudgalānāñcha pāpam. moharāgadveṣhapariṇāmo jīvasya, tannimittaḥ karmapariṇāmo yogadvāreṇ
pravishatān pudgalānāñchāsravaḥ. moharāgadveṣhapariṇāmanirodho jīvasya, tannimittaḥ karmapariṇāmanirodho
yogadvāreṇ pravishatān pudgalānāñcha samvaraḥ. karmavīryashātanasamartho bahiraṅgāntaraṅgatapobhirbr̥unhit–shuddhopayogo
jīvasya, tadanubhāvanīrasībhūtānāmekadeshasaṅkṣhayaḥ samupāttakarmapudgalānāñcha nirjarā.
moharāgadveṣhasnigdhapariṇāmo jīvasya, tannimitten karmatvapariṇatānān jīven sahānyonyasammūrchchhanan
pudgalānāñcha bandhaḥ. atyantashuddhātmopalambho jīvasya, jīven sahātyant–
aise pudgaloṅke karmapariṇām [–shubhakarmarūp pariṇām] vah puṇya haĩn. jīvake ashubh pariṇām [vah pāp
hain] tathā ve [ashubh pariṇām] jisakā nimitta hain aise pudgaloṅke karmapariṇām [–ashubhakarmarūp
pariṇām] vah pāp haĩn. jīvake moharāgadveṣharūp pariṇām [vah āsrav hain] tathā ve [moharāgadveṣharūp
pariṇām] jisakā nimitta hain aise jo yogadvārā praviṣhṭa honevāle pudgaloṅke karmapariṇām vah āsrav
haĩn. jīvake moharāgadveṣharūp pariṇāmakā nirodh [vah samvar hain] tathā vah [moharāgadveṣharūp pariṇāmakā
nirodh] jisakā nimitta hain aisā jo yogadvārā praviṣhṭa honevāle pudgaloṅke karmapariṇāmakā nirodh vah
samvar hai. karmake vīryakā [–karmakī shaktikā]
[–vr̥uddhiko prāpta shuddhopayogake nimittase] nīras hue aise upārjit karmapudgaloṅkā ekadesh
pariṇāmake] nimittase karmarūp pariṇat pudgaloṅkā jīvake sāth anyonya avagāhan [–vishiṣhṭa shakti
sahit ekakṣhetrāvagāhasambandha] vah bandha hai. jīvakī atyanta shuddha ātmopalabdhi [vah mokṣha hai] tathā
karmapudgaloṅkā jīvase atyanta vishleṣh [viyog] vah mokṣha hai.. 108..
2. saṅkṣhay = samyak prakārase kṣhaya.