Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwERPg
Page 167 of 264
PDF/HTML Page 196 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
167
bhinnasvabhāvabhūtau mūlapadārthau. jīvapudgalasanyogapariṇāmanirvr̥uttāḥ saptānye padārthāḥ. shubhapariṇāmo
jīvasya, tannimittaḥ karmapariṇāmaḥ pudgalānāñcha puṇyam. ashubhapariṇāmo jīvasya, tannimittaḥ karma–
pariṇāmaḥ pudgalānāñcha pāpam. moharāgadveṣhapariṇāmo jīvasya, tannimittaḥ karmapariṇāmo yogadvāreṇ
pravishatān pudgalānāñchāsravaḥ. moharāgadveṣhapariṇāmanirodho jīvasya, tannimittaḥ karmapariṇāmanirodho
yogadvāreṇ pravishatān pudgalānāñcha samvaraḥ. karmavīryashātanasamartho bahiraṅgāntaraṅgatapobhirbr̥unhit–shuddhopayogo
jīvasya, tadanubhāvanīrasībhūtānāmekadeshasaṅkṣhayaḥ samupāttakarmapudgalānāñcha nirjarā.
moharāgadveṣhasnigdhapariṇāmo jīvasya, tannimitten karmatvapariṇatānān jīven sahānyonyasammūrchchhanan
pudgalānāñcha bandhaḥ. atyantashuddhātmopalambho jīvasya, jīven sahātyant–
vishleṣhaḥ karmapudgalānān cha mokṣha
iti.. 108..
-----------------------------------------------------------------------------
jīv aur pudgalake sanyogapariṇāmase utpanna sāt anya padārtha haĩn. [unakā saṅkṣhipta svarūp
nimnānusār haiḥ–] jīvake shubh pariṇām [vah puṇya hain] tathā ve [shubh pariṇām] jisakā nimitta hain
aise pudgaloṅke karmapariṇām [–shubhakarmarūp pariṇām] vah puṇya haĩn. jīvake ashubh pariṇām [vah pāp
hain] tathā ve [ashubh pariṇām] jisakā nimitta hain aise pudgaloṅke karmapariṇām [–ashubhakarmarūp
pariṇām] vah pāp haĩn. jīvake moharāgadveṣharūp pariṇām [vah āsrav hain] tathā ve [moharāgadveṣharūp
pariṇām] jisakā nimitta hain aise jo yogadvārā praviṣhṭa honevāle pudgaloṅke karmapariṇām vah āsrav
haĩn. jīvake moharāgadveṣharūp pariṇāmakā nirodh [vah samvar hain] tathā vah [moharāgadveṣharūp pariṇāmakā
nirodh] jisakā nimitta hain aisā jo yogadvārā praviṣhṭa honevāle pudgaloṅke karmapariṇāmakā nirodh vah
samvar hai. karmake vīryakā [–karmakī shaktikā]
1shātan karanemen samartha aisā jo bahiraṅg aur antaraṅg
[bārah prakārake] tapon dvārā vr̥uddhiko prāpta jīvakā shuddhopayog [vah nirjarā hai] tathā usake prabhāvase
[–vr̥uddhiko prāpta shuddhopayogake nimittase] nīras hue aise upārjit karmapudgaloṅkā ekadesh
2saṅkṣhay
vah nirjarā haie. jīvake, moharāgadveṣh dvārā snigdha pariṇām [vah bandha hai] tathā usake [–snigdha
pariṇāmake] nimittase karmarūp pariṇat pudgaloṅkā jīvake sāth anyonya avagāhan [–vishiṣhṭa shakti
sahit ekakṣhetrāvagāhasambandha] vah bandha hai. jīvakī atyanta shuddha ātmopalabdhi [vah mokṣha hai] tathā
karmapudgaloṅkā jīvase atyanta vishleṣh [viyog] vah mokṣha hai.. 108..
--------------------------------------------------------------------------
1. shātan karanā = patalā karanā; hīn karanā; kṣhīṇ karanā; naṣhṭa karanā.

2. saṅkṣhay = samyak prakārase kṣhaya.