ath ajīvapadārthavyākhyānam.
tesin achedaṇattan bhaṇidan jīvassa chedaṇadā.. 124..
teṣhāmachetanatvan bhaṇitan jīvasya chetanatā.. 124..
ākāshādīnāmevājīvatve hetūpanyāso‘yam.
ākāshakālapudgaladharmādharmeṣhu chaitanyavisheṣharūpā jīvaguṇā no vidyante, ākāshādīnān teṣhāmachetanatvasāmānyatvāt. achetanatvasāmānyañchākāshādīnāmev, jīvasyaiv chetanatvasāmānyā– diti.. 124..
jassa ṇa vijjadi ṇichchan tan samaṇā benti ajjīvan.. 125..
-----------------------------------------------------------------------------
ab ajīvapadārthakā vyākhyān hai.
anvayārthaḥ– [ākāshakālapudgaladharmādharmeṣhu] ākāsh, kāl, pudgal, dharma aur adharmamen [jīvaguṇāḥ na santi] jīvake guṇ nahīn hai; [kyoṅki] [teṣhām achetanatvan bhaṇitam] unhen achetanapanā kahā hai, [jīvasya chetanatā] jīvako chetanatā kahī hai.
ṭīkāḥ– yah, ākāshādikā hī ajīvapanā darshāneke liye hetukā kathan hai.
ākāsh, kāl, pudgal, dharma aur adharmamen chaitanyavisheṣhonrūp jīvaguṇ vidyamān nahīn hai; kyoṅki un ākāshādiko achetanatvasāmānya hai. aur achetanatvasāmānya ākāshādiko hī hai, kyoṅki jīvako hī chetanatvasāmānya hai.. 124.. --------------------------------------------------------------------------
temān achetanatā kahī, chetanapaṇun kahyun jīvamā̃n. 124.
sukhaduḥkhasañchetan, ahitanī bhīti, udyam hit viṣhe
jene kadī hotān nathī, tene ajīv shramaṇo kahe. 125.
yasya na vidyate nityan tan shramaṇā bruvantyajīvam.. 125..
184