jīveṇ suhan dukkhan tamhā kammāṇi muttāṇi.. 133..rabadya
jīven sukhan duḥkhan tasmātkarmāṇi mūrtāni.. 133..
mūrtakarmasamarthanametat.
yato hi karmaṇān phalabhūtaḥ sukhaduḥkhahetuviṣhayo mūrto mūrtairindriyairjīven niyatan bhujyate, tataḥ karmaṇān mūrtatvamanumīyate. tathā hi–mūrtan karma, mūrtasambandhenānubhūyamānamūrtaphalatvādākhu–viṣhavaditi.. 133.. -----------------------------------------------------------------------------
bhāvārthaḥ– nishchayase jīvake amūrta shubhāshubhapariṇāmarūp bhāvapuṇyapāp jīvakā karma hai. shubhāshubhapariṇām dravyapuṇyapāpakā nimittakāraṇ honake kāraṇ mūrta aise ve pudgalapariṇāmarūp [sātā– asātāvedanīyādi] dravyapuṇyapāp vyavahārase jīvakā karma kahe jāte haĩn.. 132..
anvayārthaḥ– [yasmāt] kyoṅki [karmaṇaḥ phalan] karmakā phal [viṣhayaḥ] jo [mūrta] viṣhay ve [niyatam] niyamase [sparshaiḥ] [mūrta aisī] sparshanādi–indriyon dvārā [jīven] jīvase [sukhan duḥkhan] sukharūpase athavā duḥkharūpase [bhujyate] bhoge jāte hain, [tasmāt] isaliye [karmāṇi] karma [mūrtāni] mūrta haĩn.
ṭīkāḥ– yah, mūrta karmakā samarthan hai.
karmakā phal jo sukh–duḥkhake hetubhūt mūrta viṣhay ve niyamase mūrta indriyonn dvārā jīvase bhoge jāte hain, isaliye karmake mūrtapanekā anumān ho sakatā hai. vah is prakāraḥ– jis prakār mūṣhakaviṣh mūrta hai usī prakār karma mūrta hai, kyoṅki [mūṣhakaviṣhake phalakī bhān̐ti] mūrtake sambandha dvārā anubhavamen ānevālā aisā mūrta usakā phal hai. [chūheke viṣhakā phal (–sharīramen sūjan ānā, bukhār ānā ādi) mūrta haie aur mūrta sharīrake sambandha dvārā anubhavamen ātā hai–bhogā jātā hai, isaliye anumān ho --------------------------------------------------------------------------
jīv bhogave duḥkhe–sukhe, tethī karam te mūrta chhe. 133.
194