Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 134.

< Previous Page   Next Page >


Page 195 of 264
PDF/HTML Page 224 of 293

 

kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan

[
195

mutto phāsadi muttan mutto mutteṇ bandhamaṇuhavadi.
jīvo muttivirahido gāhadi te tehin uggahadi.. 134..

mūrtaḥ spr̥ushati mūrtann mūrto mūrten bandhamanubhavati.
jīvo mūrtivirahito gāhati tāni tairavagāhyate.. 134..

mūrtakarmaṇoramūrtajīvamūrtakarmaṇoshcha bandhaprakārasūchaneyam.
ih hi sansāriṇi jīve‘nādisantānen pravr̥uttamāste mūrtakarma. tatsparshādimattvādāgāmi

mūrtakarma spr̥ushati, tatastanmūrtan ten sah snehaguṇavashādbandhamanubhavati. eṣh mūrtayoḥ karmaṇorbandh–prakāraḥ. ath nishchayanayenāmūrto jīvo‘nādimūrtakarmanimittarāgādipariṇāmasnigdhaḥ san vishiṣhṭatayā mūrtāni ----------------------------------------------------------------------------- sakatā hai ki chūhekā viṣhakā mūrta hai; usī prakār karmakā phal (–viṣhay) mūrta hai aur mūrta indriyoṅke sambandha dvārā anubhavamen ātā hai–bhogā jātā hai, isaliye anumān ho sakatā hai ki karma mūrta hai.] 133..

gāthā 134

anvayārthaḥ– [mūrtaḥ mūrtan spr̥ushati] mūrta mūrtako sparsha karatā hai, [mūrtaḥ mūrten] mūrta mūrtake sāth

[bandham anubhavati] bandhako prāpta hotā hai; [mūrtivirahitaḥ jīvaḥ] mūrtatvarahit jīv [tāni gāhati] mūrtakarmoṅko avagāhatā hai aur [taiḥ avagāhyate] mūrtakarma jīvako avagāhate hain [arthāt donon ekadūsaremen avagāh prāpta karate hain].

ṭīkāḥ– yah, mūrtakarmakā mūrtakarmake sāth jo bandhaprakār tathā amūrta jīvakā mūrtakarmake sāth jo bandhaprakār usakī sūchanā hai.

yahān̐ [is lokamen], sansārī jīvamen anādi santatise [–pravāhase] pravartatā huā mūrtakarma vidyamān hai. vah, sparshādivālā honeke kāraṇ, āgāmī mūrtakarmako sparsha karatā hai; isaliye mūrta aisā vah vah usake sāth, snigdhatvaguṇake vash [–apane snigdharūkṣhatvaparyāyake kāraṇ], bandhako prāpta hotā hai. yah, mūrtakarmakā mūrtakarmake sāth bandhaprakār hai. --------------------------------------------------------------------------

mūrat mūrat sparshe ane mūrat mūrat bandhan lahe;
ātmā amūrat ne karam anyonya avagāhan lahe. 134.