Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Aasrav padarth ka vyakhyan.

< Previous Page   Next Page >


Page 196 of 264
PDF/HTML Page 225 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

karmāṇyavagāhate, tatpariṇāmanimittalabdhātmapariṇāmaiḥ mūrtakarmabhirapi vishiṣhṭatayā‘vagāhyate cha. ayan tvanyonyāvagāhātmako jīvamūrtakarmaṇorbandhaprakāraḥ. evamamūrtasyāpi jīvasya mūrten puṇyapāpakarmaṇā kathañchidbandho na virudhyate.. 134..

–iti puṇyapāpapadārthavyākhyānam.

ath āsravapadārthavyākhyānam.

rāgo jassa pasattho aṇukampāsansido ya pariṇāmo.
chittamhi ṇatthi kalusan puṇṇan jīvassa āsavadi.. 135..

rāgo yasya prashasto‘nukampāsanshritashcha pariṇāmaḥ.
chitte nāsti kāluṣhyan puṇyan jīvasyāsravati.. 135..

-----------------------------------------------------------------------------

punashcha [amūrta jīvakā mūrtakarmoṅke sāth bandhaprakār is prakār hai ki], nishchayanayase jo amūrta hai aisā jīv, anādi mūrtakarma jisakā nimitta hai aise rāgādipariṇām dvārā snigdha vartatā huā, mūrtakarmoṅko vishiṣhṭarūpase avagāhatā hai [arthāt ek–dūsareko pariṇāmamen nimittamātra hon aise sambandhavisheṣh sahit mūrtakarmoṅke kṣhetramen vyāpta hotā hai] aur us rāgādipariṇāmake nimittase jo apane [gnānāvaraṇādi] pariṇāmako prāpta hote hain aise mūrtakarma bhī jīvako vishiṣhṭarūpase avagāhate hain [arthāt jīvake pradeshoṅke sāth vishiṣhṭatāpūrvak ekakṣhetrāvagāhako prāpta hote hain]. yah, jīv aur mūrtakarmakā anyonya–avagāhasvarūp bandhaprakār hai. is prakār amūrta aise jīvakā bhī mūrta puṇyapāpakarmake sāth kathañchit [–kisī prakār] bandha virodhako prāpta nahīn hotā.. 134..

is prakār puṇya–pāpapadārthakā vyākhyān samāpta huā.

ab āsravapadārthakā vyākhyān hai.

gāthā 135

anvayārthaḥ– [yasya] jis jīvako [prashastaḥ rāgaḥ] prashasta rāg hai, [anukampāsanshritaḥ pariṇāmaḥ] anukampāyukta pariṇām haie [cha] aur [chitte kāluṣhyan na asti] chittamen kaluṣhatākā abhāv hai, [jīvasya] us jīvako [puṇyam āsravati] puṇya āsravit hotā hai. --------------------------------------------------------------------------

chhe rāgabhāv prashasta, anukampāsahit pariṇām chhe,
manamān nahīn kāluṣhya chhe, tyān puṇya–āsrav hoy chhe. 135.

196