karmāṇyavagāhate, tatpariṇāmanimittalabdhātmapariṇāmaiḥ mūrtakarmabhirapi vishiṣhṭatayā‘vagāhyate cha. ayan tvanyonyāvagāhātmako jīvamūrtakarmaṇorbandhaprakāraḥ. evamamūrtasyāpi jīvasya mūrten puṇyapāpakarmaṇā kathañchidbandho na virudhyate.. 134..
ath āsravapadārthavyākhyānam.
chittamhi ṇatthi kalusan puṇṇan jīvassa āsavadi.. 135..
chitte nāsti kāluṣhyan puṇyan jīvasyāsravati.. 135..
-----------------------------------------------------------------------------
punashcha [amūrta jīvakā mūrtakarmoṅke sāth bandhaprakār is prakār hai ki], nishchayanayase jo amūrta hai aisā jīv, anādi mūrtakarma jisakā nimitta hai aise rāgādipariṇām dvārā snigdha vartatā huā, mūrtakarmoṅko vishiṣhṭarūpase avagāhatā hai [arthāt ek–dūsareko pariṇāmamen nimittamātra hon aise sambandhavisheṣh sahit mūrtakarmoṅke kṣhetramen vyāpta hotā hai] aur us rāgādipariṇāmake nimittase jo apane [gnānāvaraṇādi] pariṇāmako prāpta hote hain aise mūrtakarma bhī jīvako vishiṣhṭarūpase avagāhate hain [arthāt jīvake pradeshoṅke sāth vishiṣhṭatāpūrvak ekakṣhetrāvagāhako prāpta hote hain]. yah, jīv aur mūrtakarmakā anyonya–avagāhasvarūp bandhaprakār hai. is prakār amūrta aise jīvakā bhī mūrta puṇyapāpakarmake sāth kathañchit [–kisī prakār] bandha virodhako prāpta nahīn hotā.. 134..
is prakār puṇya–pāpapadārthakā vyākhyān samāpta huā.
ab āsravapadārthakā vyākhyān hai.
anvayārthaḥ– [yasya] jis jīvako [prashastaḥ rāgaḥ] prashasta rāg hai, [anukampāsanshritaḥ pariṇāmaḥ] anukampāyukta pariṇām haie [cha] aur [chitte kāluṣhyan na asti] chittamen kaluṣhatākā abhāv hai, [jīvasya] us jīvako [puṇyam āsravati] puṇya āsravit hotā hai. --------------------------------------------------------------------------
manamān nahīn kāluṣhya chhe, tyān puṇya–āsrav hoy chhe. 135.
196