kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
niveshayati, tadāsya niṣhkriyachaitanyarūpasvarūpavishrāntasya vāṅmanaḥkāyānabhāvayataḥ svakarmasva– vyāpārayataḥ sakalashubhāshubhakarmendhanadahanasamarthatvāt agnikalpan paramapuruṣhārthasiddhayupāyabhūtan dhyānan jāyate iti. tathā choktam– ‘‘ajja vi tirayaṇasuddhā appā jhāevi lahai indattan. loyantiyadevattan tattha chuā ṇivvudin janti’’.. ‘‘anto ṇatthi suīṇan kālo thoo vayan cha dummehā. taṇṇavari sikkhiyavvan jan jaramaraṇan khayan kuṇaī’’.. 146.. ----------------------------------------------------------------------------- hai, tab us yogīko– jo ki apane niṣhkriy chaitanyarūp svarūpamen vishrānta hai, vachan–man–kāyāko nahīn 1bhātā aur svakarmomen 2vyāpār nahīn karatā use– sakal shubhāshubh karmarūp īndhanako jalānemen samartha honese agnisamān aisā, 3paramapuruṣhārthasiddhike upāyabhūt dhyān pragaṭ hotā hai.
[arthaḥ– is samay bhī triratnashuddha jīv [– is kāl bhī samyagdarshanagnānachāritrarūp tīn ratnonse shuddha aise muni] ātmākā dhyān karake indrapanā tathā laukāntik–devapanā prāpta karate hain aur vahān̐ se chay kar [manuṣhyabhav prāpta karake] nirvāṇako prāpta karate haĩn.
isaliye vahī keval sīkhane yogya hai ki jo jarā–maraṇakā kṣhay kare.] ------------------------------------------------------------------------- in do uddhavat gāthāommense pahalī gāthā shrīmadbhagavatkundakundāchāryadevapraṇīt mokṣhaprābhr̥utakī hai. 1. bhānā = chintavan karanā; dhyānā; anubhav karanā. 2. vyāpār = pravr̥utti [svarūpavishrānta yogīko apane pūrvopārjit karmommen pravartan nahīn hai, kyoṅki vah mohanīyakarmake
vimukh kiyā hai.]
3. puruṣhārtha = puruṣhakā artha; puruṣhakā prayojan; ātmākā prayojan; ātmaprayojana. [paramapuruṣhārtha arthāt ātmākā
dhyān haie.]