210
jassa ṇa vijjadi rāgo doso moho va jogaparikammo.
tasya shubhāshubhadahano dhyānamayo jāyate agniḥ.. 146..
dhyānasvarūpābhidhānametat.
shuddhasvarūpe‘vichalitachaitanyavr̥uttirhi dhyānam. athāsyātmalābhavidhirabhidhīyate. yadā khalu yogī darshanachāritramohanīyavipākan pudgalakarmatvāt karmasu sanhr̥utya, tadanuvr̥utteḥ vyāvr̥uttyopayogam– muhyantamarajyantamadviṣhantan chātyantashuddha evātmani niṣhkampan -----------------------------------------------------------------------------
isase [–is gāthāse] aisā darshāyā ki nirjarākā mukhya hetu 1dhyān hai.. 145..
anvayārthaḥ– [yasya] jise [mohaḥ rāgaḥ dveṣhaḥ] moh aur rāgadveṣh [na vidyate] nahīn hai [vā] tathā [yogaparikarma] yogoṅkā sevan nahīn hai [arthāt man–vachan–kāyāke prati upekṣhā hai], [tasya] use [shubhāshubhadahanaḥ] shubhāshubhako jalānevālī [dhyānamayaḥ agniḥ] dhyānamay agni [jāyate] pragaṭ hotī hai.
ṭīkāḥ– yah, dhyānake svarūpakā kathan hai.
shuddha svarūpamen avichalit chaitanyapariṇati so vāstavamen dhyān hai. vah dhyān pragaṭ honekī vidhi ab kahī jātī hai; jab vāstavamen yogī, darshanamohanīy aur chāritramohanīyakā vipāk pudgalakarma honese us vipākako [apanese bhinna aise achetan] karmommen sameṭakar, tadanusār pariṇatise upayogako vyavr̥utta karake [–us vipākake anurūp pariṇamanamense upayogakā nivartan karake], mohī, rāgī aur dveṣhī na honevāle aise us upayogako atyanta shuddha ātmāmen hī niṣhkamparūpase līn karatā ------------------------------------------------------------------------- 1. yah dhyān shuddhabhāvarūp hai.
pragaṭe shubhāshubh bāḷanāro dhyān–agni tehane. 146.