Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFCa4
Page 254 of 264
PDF/HTML Page 283 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
254
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
nyāyyapathapravartanāy prayuktaprachaṇḍadaṇḍanītayaḥ, punaḥ punaḥ doṣhānusāreṇ dattaprāyashchittāḥ santa–todyatāḥ
santo‘th tasyaivātmano bhinnaviṣhayashraddhānagnānachāritrairadhiropyamāṇasanskārasya bhinnasādhya–sādhanabhāvasya
rajakashilātalasphālyamānavimalasalilāplutavihitoṣhapariṣhvaṅgamalinavāsas iv
manāṅmanāgvishuddhimadhigamya nishchayanayasya bhinnasādhyasādhanabhāvābhāvāddarshanagnānachāritrasamāhitatva–rūpe
vishrāntasakalakriyākāṇḍāḍambaranistaraṅgaparamachaitanyashālini nirbharānandamālini bhagavatyā–tmani
vishrāntimāsūtrayantaḥ krameṇ samupajāt samarasībhāvāḥ paramavītarāgabhāvamadhigamya,
sākṣhānmokṣhamanubhavantīti..
-----------------------------------------------------------------------------
[ātmāmen adhikār] shithil ho jānepar apaneko nyāyamārgamen pravartit karaneke lie ve prachaṇḍa
daṇḍanītikā prayog karate hain; punaḥpunaḥ [apane ātmāko] doṣhānusār prāyashchitta dete hue ve satat
udyamavanta vartate hain; aur bhinnaviṣhayavāle shraddhān–gnān–chāritrake dvārā [–ātmāse bhinna jisake viṣhay
hain aise bhedaratnatray dvārā] jisamen sanskār āropit hote jāte hain aise bhinnasādhyasādhanabhāvavāle apane
ātmāmen –dhobī dvārā shilākī satah par pachhāṛe jānevāle, nirmal jal dvārā bhigoe jānevāle aur
kṣhār [sābun] lagāe jānevāle malin vastrakī bhān̐ti–thoṛī–thoṛī vishuddhi prāpta karake, usī apane
ātmāko nishchayanayase bhinnasādhyasādhanabhāvake abhāvake kāraṇ, darshanagnānachāritrakā samāhitapanā
[abhedapanā] jisakā rūp hai, sakal kriyākāṇḍake āḍambarakī nivr̥uttike kāraṇ [–abhāvake kāraṇ]
jo nistaraṅg paramachaitanyashālī hai tathā jo nirbhar ānandase samr̥uddha hai aise bhagavān ātmāmen vishrānti
rachate hue [arthāt darshanagnānachāritrake aikayasvarūp, nirvikalpa paramachaitanyashālī hai tathā bharapūr
ānandayukta aise bhagavān ātmāmen apaneko sthir karate hue], kramashaḥ samarasībhāv samutpanna hotā
jātā hai isalie param vītarāgabhāvako prāpta karake sākṣhāt mokṣhakā anubhav karate haĩn.
1
2
-------------------------------------------------------------------------
1. vyavahār–shraddhānagnānachāritrake viṣhay ātmāse bhinna hain; kyoṅki vyavahārashraddhānakā viṣhay nav padārtha hai,
vyavahāragnānakā viṣhay aṅg–pūrva hai aur vyavahārachāritrakā viṣhay āchārādisūtrakathit muni–āchār hai.
2. jis prakār dhobī pāṣhāṇashilā, pānī aur sābun dvārā malin vastrakī shuddhi karatā jātā hai, usī pakār
prākpadavīsthit gnānī jīv bhedaratnatray dvārā apane ātmāmen sanskārako āropaṇ karake usakī thoṛī–thoṛī
shuddhi karatā jātā hai aisā vyavahāranase kahā jātā hai. paramārtha aisā hai ki us bhedaratnatrayavāle gnānī jīvako
shubh bhāvoṅke sāth jo shuddhātmasvarūpakā ānshik ālamban vartatā hai vahī ugra hote–hote visheṣh shuddhi karatā
jātā hai. isalie vāstavamen to, shuddhātmasvarūkān ālamban karanā hī shuddhi pragaṭ karanekā sādhan hai aur us
ālambanakī ugratā karanā hī shuddhikī vr̥uddhi karanekā sādhan hai. sāth rahe hue shubhabhāvoṅko shuddhikī vr̥uddhikā
sādhan kahanā vah to mātra upachārakathan hai. shuddhikī vr̥uddhike upacharitasādhanapanekā ārop bhī usī jīvake
shubhabhāvommen ā sakatā hai ki jis jīvane shuddhikī vr̥uddhikā yathārtha sādhan [–shuddhātmasvarūpakā yathochit
ālamban] pragaṭ kiyā ho.