
santo‘th tasyaivātmano bhinnaviṣhayashraddhānagnānachāritrairadhiropyamāṇasanskārasya bhinnasādhya–sādhanabhāvasya
rajakashilātalasphālyamānavimalasalilāplutavihitoṣhapariṣhvaṅgamalinavāsas iv
manāṅmanāgvishuddhimadhigamya nishchayanayasya bhinnasādhyasādhanabhāvābhāvāddarshanagnānachāritrasamāhitatva–rūpe
vishrāntasakalakriyākāṇḍāḍambaranistaraṅgaparamachaitanyashālini nirbharānandamālini bhagavatyā–tmani
vishrāntimāsūtrayantaḥ krameṇ samupajāt samarasībhāvāḥ paramavītarāgabhāvamadhigamya,
sākṣhānmokṣhamanubhavantīti..
daṇḍanītikā prayog karate hain; punaḥpunaḥ [apane ātmāko] doṣhānusār prāyashchitta dete hue ve satat
udyamavanta vartate hain; aur bhinnaviṣhayavāle shraddhān–gnān–chāritrake dvārā [–ātmāse bhinna jisake viṣhay
hain aise bhedaratnatray dvārā] jisamen sanskār āropit hote jāte hain aise bhinnasādhyasādhanabhāvavāle apane
ātmāmen –dhobī dvārā shilākī satah par pachhāṛe jānevāle, nirmal jal dvārā bhigoe jānevāle aur
kṣhār [sābun] lagāe jānevāle malin vastrakī bhān̐ti–thoṛī–thoṛī vishuddhi prāpta karake, usī apane
ātmāko nishchayanayase bhinnasādhyasādhanabhāvake abhāvake kāraṇ, darshanagnānachāritrakā samāhitapanā
[abhedapanā] jisakā rūp hai, sakal kriyākāṇḍake āḍambarakī nivr̥uttike kāraṇ [–abhāvake kāraṇ]
jo nistaraṅg paramachaitanyashālī hai tathā jo nirbhar ānandase samr̥uddha hai aise bhagavān ātmāmen vishrānti
rachate hue [arthāt darshanagnānachāritrake aikayasvarūp, nirvikalpa paramachaitanyashālī hai tathā bharapūr
ānandayukta aise bhagavān ātmāmen apaneko sthir karate hue], kramashaḥ samarasībhāv samutpanna hotā
jātā hai isalie param vītarāgabhāvako prāpta karake sākṣhāt mokṣhakā anubhav karate haĩn.
shuddhi karatā jātā hai aisā vyavahāranase kahā jātā hai. paramārtha aisā hai ki us bhedaratnatrayavāle gnānī jīvako
shubh bhāvoṅke sāth jo shuddhātmasvarūpakā ānshik ālamban vartatā hai vahī ugra hote–hote visheṣh shuddhi karatā
jātā hai. isalie vāstavamen to, shuddhātmasvarūkān ālamban karanā hī shuddhi pragaṭ karanekā sādhan hai aur us
ālambanakī ugratā karanā hī shuddhikī vr̥uddhi karanekā sādhan hai. sāth rahe hue shubhabhāvoṅko shuddhikī vr̥uddhikā
sādhan kahanā vah to mātra upachārakathan hai. shuddhikī vr̥uddhike upacharitasādhanapanekā ārop bhī usī jīvake
shubhabhāvommen ā sakatā hai ki jis jīvane shuddhikī vr̥uddhikā yathārtha sādhan [–shuddhātmasvarūpakā yathochit
ālamban] pragaṭ kiyā ho.