Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFBD2
Page 253 of 264
PDF/HTML Page 282 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
253
na punaranyathā. vyavahāranayen bhinnasādhyasādhanabhāvamavalambyānādibhedavāsitabuddhayaḥ sukhenaivāvatar–nti
tīrthan prāthamikāḥ. tathā hīdan shraddheyamidamashraddheyamayan shraddhātedan shraddhānamidan gneyamidamagneyamayan gnātedan
gnānamidan charaṇīyamidamacharaṇīyamayan charitedan charaṇamiti kartavyākartavyakartr̥ukarmavibhā–
gāvalokanollasitapeshalotsāhāḥ shanaiḥshanairmohamallamunmūlayantaḥ, kadāchidagnānānmadapramādatantratayā
shithilitātmādhikārasyātmano
-----------------------------------------------------------------------------

anya prakārase nahīn hotī].
[uparokta bāt visheṣh samajhāī jātī haiḥ–]
anādi kālase bhedavāsit buddhi honeke kāraṇ prāthamik jīv vyavahāranayase
1bhinnasādhyasādhanabhāvakā avalamban lekar 2sukhase tīrthakā prārambha karate hain [arthāt sugamatāse
mokṣhamārgakī prārambhabhūmikākā sevan karate hain]. jaise ki ‘[1] yah shraddhey [shraddhā karaneyogya] hai,
[2] yah ashraddhey hai, [3] yah shraddhā karanevālā hai aur [4] yah shraddhān hai; [1] yah gney
[jānaneyogya] hai, [2] yah agney hai, [3] yah gnātā hai aur [4] yah gnān haie; [1] yah
ācharaṇīy [ācharaṇ karaneyogya] hai, [2] yah anācharaṇīy hai, [3] yah ācharaṇ karanevālā hai
aur [4] yah ācharaṇ hai;’–is prakār [1] kartavya [karaneyogya], [2] akartavya, [3] kartā aur
[4] karmarūp vibhāgoṅke avalokan dvārā jinhen komal utsāh ullasit hotā hai aise ve [prāthamik
jīv] dhīre–dhīre mohamallako [rāgādiko] ukhāṛate jāte hain; kadāchit agnānake kāraṇ [sva–
samvedanagnānake abhāvake kāraṇ] mad [kaṣhāy] aur pramādake vash honese apanā ātma–adhikār
-------------------------------------------------------------------------
1. mokṣhamārgaprāpta gnānī jīvoṅko prāthamik bhūmikāmen, sādhya to paripūrṇa shuddhatārūpase pariṇat ātmā hai aur usakā
sādhan vyavahāranayase [ānshik shuddhike sāth–sāth rahanevāle] bhedaratnatrayarūp parāvalambī vikalpa kahe jāte hai.
is prakār un jīvoṅko vyavahāranayase sādhya aur sādhan bhinna prakārake kahe gae haĩn. [nishchayanayase sādhya aur
sādhan abhinna hote haĩn.]
2. sukhase = sugamatāse; sahajarūpase; kaṭhināī binā. [jinhonne dravyārthikanayake viṣhayabhūt shuddhātmasvarūpake
shraddhānādi kie hain aise samyaggnānī jīvoṅko tīrthasevanakī prāthamik dashāmen [–mokṣhamārgasevanakī prārambhik
bhūmikāmen] ānshik shuddhike sāth–sāth shraddhānagnānachāritra sambandhī parāvalambī vikalpa [bhedaratnatray] hote hain,
kyoṅki anādi kālase jīvoṅko jo bhedavāsanāse vāsit pariṇati chalī ā rahī hai usakā turanta hī sarvathā
nāsh honā kaṭhin hai.]