Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFA60
Page 252 of 264
PDF/HTML Page 281 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
252
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
dvividhan kil tātparyam–sūtratātparyan shāstratātparyañcheti. tatra sūtratātparyan pratisūtramev pratipāditam.
shāstratātparyan tvidan pratipādyate. asya khalu pārameshvarasya shāstrasya, sakalapuruṣhārtha–
sārabhūtamokṣhatattvapratipattihetoḥ pañchāstikāyaṣhaḍdravyasvarūpapratipādanenopadarshitasamastavastusva–
bhāvasya, navapadārthaprapañchasūchanāviṣhkr̥utabandhamokṣhasambandhibandhamokṣhāyatanabandhamokṣhavikalpasya, samyagā–
veditanishchayavyavahārarūpamokṣhamārgasya, sākṣhanmokṣhakāraṇabhūtaparamavītarāgatvavishrāntasamastahr̥udayasya,
paramārthato vītarāgatvamev tātparyamiti. tadidan vītarāgatvan vyavahāranishchayāvirodhenaivānugamyamānan
bhavati samīhitasiddhaye
sarva
ṣhaḍdravyake svarūpake pratipādan dvārā samasta vastukā svabhāv darshāyā gayā hai, nav padārthake vistr̥ut
kathan dvārā jisamen bandha–mokṣhake sambandhī [svāmī], bandha–mokṣhake āyatan [sthān] aur bandha–
mokṣhake vikalpa [bhed] pragaṭ kie gae hain, nishchay–vyavahārarūp mokṣhamārgakā jisamen samyak nirūpaṇ
kiyā gayā hai tathā sākṣhāt mokṣhake kāraṇabhūt paramavītarāgapanemen jisakā samasta hr̥uday sthit hai–aise
is sachamuch
3pārameshvar shāstrakā, paramārthase vītarāgapanā hī tātparya hai.
so is vītarāgapanekā vyavahār–nishchayake virodh dvārā hī anusaraṇ kiyā jāe to iṣhṭasiddhi
hotī hai, parantu anyathā nahīn [arthāt vyavahār aur nishchayakī susaṅgatatā rahe is prakār
vītarāgapanekā anusaraṇ kiyā jāe tabhī ichchhitakī siddhi hotī hai,
2. puruṣhārtha = puruṣh–artha; puruṣh–prayojana. [puruṣhārthake chār vibhāg kie jāte hainḥ dharma, artha, kām aur mokṣha;
parantu sarva puruṣh–arthommen mokṣha hī sārabhūt [tāttvik] puruṣh–artha hai.]
-----------------------------------------------------------------------------
tātparya dvividh hotā haiḥ 1sūtratātparya aur shāstratātparya. usamen, sūtratātparya pratyek sūtramen
[pratyek gāthāmen] pratipādit kiyā gayā hai ; aur shāstratātparya ab pratipādit kiyā jātā haiḥ–
2puruṣhārthommen sārabhūt aise mokṣhatattvakā pratipādan karaneke liye jisamen pañchāstikāy aur
4a
-------------------------------------------------------------------------
1. pratyek gāthāsūtrakā tātparya so sūtratātparya hai aur sampūrṇa shāstrakā tātparya soe shāstratātparya hai.

3. pārameshvar = parameshvarake; jinabhagavānake; bhāgavat; daivī; pavitra.
4. chhaṭhaven guṇasthānamen muniyogya shuddhapariṇatikā nirantar honā tathā mahāvratādisambandhī shubhabhāvoṅkā yathāyogyarūpase
honā vah nishchay–vyavahārake avirodhakā [sumelakā] udāharaṇ rhai. pān̐chave guṇasthānamen us guṇasthānake yogya
shuddhapariṇati nirantar honā tathā deshavratādisambandhī shubhabhāvoṅkā yathāyogyarūpase honā vah bhī nishchay–vyavahārake
avirodhakā udāharaṇ hai.