
pravihitadurdharopadhānāḥ, suṣhṭhu bahumānamātanvanto, nihnavāpattin nitarān nivārayanto‘rthavyañjanatadubhayashuddhau
nitāntasāvadhānāḥ, chāritrācharaṇāy hinsānr̥utasteyābrahmaparigrahasamastaviratirūpeṣhu pañchamahāvrateṣhu
tanniṣhṭhavr̥uttayaḥ, samyagyoganigrahalakṣhaṇāsu
tapaācharaṇāyānashanāvamaudaryavr̥uttiparisaṅkhyānarasaparityāgaviviktashayyāsanakāyakl̥ruesheṣhvabhīkṣhṇamutsah–
mānāḥ, prāyashchittavinayavaiyāvr̥uttyavyutsargasvādhyāyadhyānaparikarāṅkushitasvāntā, vīryācharaṇāy karma–kāṇḍe
sarvashaktayā vyāpriyamāṇāḥ, karmachetanāpradhānatvāddūranivāritā‘shubhakarmapravr̥uttayo‘pi samupātta–
shubhakarmapravr̥uttayaḥ, sakalakriyākāṇḍāḍambarottīrṇadarshanagnānachāritraikyapariṇatirūpān gnān chetanān
prakārase vinayakā vistār karate hain, durdhar upadhān karate hain, bhalī bhān̐ti bahumānako prasārit karate hain,
nihnavadoṣhako atyanta nivārate hain, artha, vyañjan aur tadubhayakī shuddhimen atyanta sāvadhān rahate hain;
chāritrācharaṇake liye–hinsā, asatya, stey, abrahma aur parigrahakī sarvaviratirūp pañchamahāvratommen
tallīn vr̥uttivāle rahate hain, samyak yoganigrah jisakā lakṣhaṇ hai [–yogakā barābar nirodh karanā
jinakā lakṣhaṇ hai] aisī guptiyommen atyanta udyog rakhate hain, īryā, bhāṣhā, eṣhaṇā, ādānanikṣhep aur
utsargarūp samitiyommen prayatnako atyanta joṛate hain; tapācharaṇ ke liyee–anashan, avamaudarya,
vr̥uttiparisaṅkhyān, rasaparityāg, viviktashayyāsan aur kāyakleshamen satat utsāhit rahate hain, prāyashchitta,
vinay, vaiyāvr̥uttya, vyutsarga, svādhyāy aur dhyānarūp parikar dvārā nij antaḥkaraṇako aṅkushit rakhate
hain; vīryācharaṇake liye–karmakāṇḍamen sarva shakti dvārā vyāpr̥ut rahate hain; aisā karate hue,
karmachetanāpradhānapaneke kāraṇ – yadyapi ashubhakarmapravr̥uttikā unhonne atyanta nivāraṇ kiyā hai tathāpi–
shubhakarmapravr̥uttiko jinhonne barābar grahaṇ kiyā hai aise ve, sakal kriyākāṇḍake āḍambarase pār utarī
huī darshanagnānachāritrakī aikayapariṇatirūp gnānachetanāko kiñchit bhī utpanna nahīn karate hue,
2. parikar = samūh; sāmagrī.
3. vyāpr̥ut = ruke; gun̐the; mashagūl; magna.