
sansārasāgare bhramantīti. uktañcha–‘‘charaṇakaraṇappahāṇā sasamayaparamatthamukkavāvārā. charaṇakaraṇassa sāran
ṇichchhayasuddhan ṇa jāṇanti’’..
dīrgha kālatak sansārasāgaramen bhramaṇ karate haĩn. kahā bhī hai ki – charaṇakaraṇappahāṇā
sasamayaparamatthamukkāvāvārā. charaṇakaraṇassa sāran ṇichchhayasuddhan ṇa jāṇanti.. [arthāt jo
charaṇapariṇāmapradhān hai aur svasamayarūp paramārthamen vyāpārarahit hain, ve charaṇapariṇāmakā sār jo
nishchayashuddha [ātmā] use nahīn jānate.]
2. is gāthākī sanskr̥it chhāyā is prakār haiḥ charaṇakaraṇapradhānāḥ svasamayaparamārthamuktavyāpārāḥ. charaṇakaraṇasya sāran
3. shrī jayasenāchāryadevakr̥ut tātparyavr̥utti–ṭīkāmen vyavahār–ekāntakā nimnānusār spaṣhṭīkaraṇ kiyā gayā haiḥ–
paramparā prāpta karate hue sansāramen paribhramaṇ karate hainḥ kintu yadi shuddhātmānubhūtilakṣhaṇ nishchayamokṣhamārgako māne
aur nishchayamokṣhamārgakā anuṣhṭhān karanekī shaktike abhāvake kāraṇ nishchayasādhak shubhānuṣhṭhān karen, to ve sarāg
samyagdraṣhṭi hain aur paramparāse mokṣha prāpta karate haĩn. –is prakār vyavahār–ekāntake nirākaraṇakī mukhyatāse do
vākya kahe gaye.
aur unhen jo shubh anuṣhṭhān hai vah mātra upachārase hī ‘nishchayasādhak [nishchayake sādhanabhūt]’ kahā gayā
hai aisā samajhanā.