Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Shlok: 8.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFGYm
Page 263 of 264
PDF/HTML Page 292 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
263
pravachanasya sārabhūtan pañchāstikāyasaṅgrahā–bhidhānan bhagavatsarvagnopagnatvāt sūtramidamabhihitan mayeti.
athaivan shāstrakāraḥ prārabdhasyānta–mupagamyātyantan kr̥utakr̥utyo bhūtvā paramanaiṣhkarmyarūpe shuddhasvarūpe vishrānta
iti shraddhīyate.. 173..
iti samayavyākhyāyān navapadārthapurassaramokṣhamārgaprapañchavarṇano dvitīyaḥ shrutaskandhaḥ samāptaḥ..
svashaktisansūchitavastutattvai–
rvyākhyā kr̥uteyan samayasya shabdaiḥ.
svarūpaguptasya na kiñchidasti
kartavyamevāmr̥utachandrasūreḥ.. 8..
-----------------------------------------------------------------------------
is prakār shāstrakār [shrīmadbhagavatkundakundāchāryadev] prārambha kiye hue kāryake antako pākar,
atyanta kr̥utakr̥utya hokar, paramanaiṣhkarmyarūp shuddhasvarūpamen vishrānt hue [–param niṣhkarmapanerūp
shuddhasvarūpamen sthir hue] aise shraddhe jāte hain [arthāt aisī ham shraddhā karate hain].. 173..
is prakār [shrīmadbhagavatkundakundāchāryadevapraṇīt shrī pañchāstikāyasaṅgrahashāstrakī shrīmad
amr̥utachandrāchāryadevavirachit] samayavyākhyā nāmakī ṭīkāmen navapadārthapūrvak mokṣhamārgaprapañchavarṇan nāmakā
dvitīy shrutaskandha samāpta huā.

[ab, ‘yah ṭīkā shabdone kī hai, amr̥utachandrasūrine nahīn’ aise arthakā ek antim shlok kahakar
amr̥utachandrāchāryadev ṭīkākī pūrṇāhuti karate hainḥ]
[shlokārthaḥ–] apanī shaktise jinhonne vastukā tattva [–yathārtha svarūp] bhalībhān̐ti kahā hai
aise shabdonne yah samayakī vyākhyā [–arthasamayakā vyākhyān athavā pañchāstikāyasaṅgrahashāstrakī ṭīkā]
kī hai; svarūpagupta [–amūrtik gnānamātra svarūpamen gupta] amr̥utachandrasūrikā [usamen] kiñchit bhī kartavya
nahī hain .. [8]..