Panchastikay Sangrah-Hindi (itrans transliteration). Gatha: 14.

< Previous Page   Next Page >


Page 32 of 264
PDF/HTML Page 61 of 293

 

] पंचास्तिकायसंग्रः
[भगवानश्रीकुन्दकुन्द

गन्धवर्णपृग्थभूतपुद्गलवद्गुणैर्विना द्रव्यं न संभवति. ततो द्रव्यगुणानामप्यादेशवशात् कथंचिद्भेदेऽप्येकास्तित्वनियतत्वादन्योन्याजहद्वृत्तीनां वस्तुत्वेनाभेद् इति.. 13..


सिय् अत्थि णत्थि उहयं अव्वत्तव्वं पुणो य तत्तिदयं.
दव्वं खु सतभंगं
आदेसवसें संभवदि.. 14..

स्यादस्ति नास्त्युभयमवक्तव्यं पुनश्च तत्त्रितयम्.
द्रव्यं खलु सप्तभङ्गमादेशवशेन् सम्भवति.. 14..

अत्र द्रव्यस्यादेशवशेनोक्ता सप्तभङ्गी. स्यादस्ति द्रव्यं, स्यान्नास्ति द्रव्यं, स्यादस्ति च नास्ति च द्रव्यं, स्यादवक्तव्यं द्रव्यं, स्यादस्ति चावक्तव्यं च द्रव्यं, स्यान्नास्ति चावक्तव्यं च द्रव्यं, स्यादस्ति च नास्ति चावक्तव्यं च द्रव्यमिति. अत्र सर्वथात्वनिषेधको ----------------------------------------------------------------------------- नहीं होता. इसलिये, द्रव्य और् गुणोंका आदेशवशात् कथंचित् भेद् है तथापि, वे एक् अस्तित्वमें नियत् होनेके कारण् अन्योन्यवृत्ति नहीं Cho.Dte इसलिए वस्तुरूपसे उनका भी अभेद् है [अर्थात् द्रव्य और् पर्यायोंकी भाँति द्रव्य और् गुणोंका भी वस्तुरूपसे अभेद् है].. 13..

गाथा 14

अन्वयार्थः– [द्रव्यं] द्रव्य [आदेशवशेन्] आदेशवशात् [–कथनके वश्] [खुल्] वास्तवमें [स्यात् अस्ति] स्यात् अस्ति, [नास्ति] स्यात् नास्ति, [उभयम्] स्यात् अस्ति–नास्ति, [अवक्तव्यम्] स्यात् अवक्तव्य [पुनः च] और् फिर् [तत्त्रितयम्] अवक्तव्यतायुक्त तीन् भंगवाला [– स्यात् अस्ति–अवक्तव्य, स्यात् नास्ति–अवक्तव्य और् स्यात् अस्ति–नास्ति–अवक्तव्य] [–सप्तधङ्गम्] इसप्रकार् सात् भंगवाला [सम्भवति] है.

टीकाः– यहाँ द्रव्यके आदेशके वश् सप्तभंगी कही है.

[1] द्रव्य ‘स्यात् अस्ति’ है; [2] द्रव्य ‘स्यात् नास्ति’ है; [3] द्रव्य ‘स्यात् अस्ति और् नास्ति’ है; [4] द्रव्य ‘स्यात् अवक्तव्य’ हइए; [5] द्रव्य ‘स्यात् अस्ति और् अवक्तव्य’ है; [6] द्रव्य ‘स्यात् नास्ति और् अवक्तव्य’ है; [7] द्रव्य ‘स्यात् अस्ति, नास्ति और् अवक्तव्य’ है. --------------------------------------------------------------------------

छे अस्ति नास्ति, उभय् तेम् अवाच्य आदिक् भंग् जे,
आदेशवश् ते सात् भंगे युक्त सर्वे द्रव्य छे. 14.

32