Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
শ্রী দিগংবর জৈন স্বাধ্যাযমংদির ট্রস্ট, সোনগঢ - ৩৬৪২৫০
অধিকার-২ : দোহা-১২৪ ]পরমাত্মপ্রকাশ: [ ৪২১
ভাবার্থ: — ঘর, পরিবার আদি পরদ্রব্যনে চিংতবতো থকো তুং কর্মমলরূপী কলংকরহিত
কেবলজ্ঞানাদি অনংত গুণ সহিত মোক্ষনে পামীশ নহি. মাত্র মোক্ষনে জ পামীশ নহি এটলুং জ
নহি পণ নিশ্চযব্যবহাররত্নত্রযাত্মক মোক্ষমার্গনে পণ পামীশ নহি. তেথী তুং তপশ্চরণনুং জ
বারংবার বিশেষ চিন্তবন কর পণ বীজা কোঈনুং নহি. তপশ্চরণনা চিংতবনথী শুং ফল থায ছে?
তীর্থংকর পরম দেবাধিদেব আদি মহান পুরুষোএ আশ্রয কর্যো হোবাথী জে মহান ছে, এবা পূর্বোক্ত
লক্ষণবালা মোক্ষনে তুং পামীশ.
অহীং, বাহ্য দ্রব্যোনী ইচ্ছানা নিরোধ বডে বীতরাগ তাত্ত্বিক আনংদময পরমাত্মরূপ
নির্বিকল্প সমাধিমাং স্থিত থঈনে অনে গৃহাদিনা মমত্বনে ছোডীনে ভাবনা করবী জোইএ, এবুং
তাত্পর্য ছে. ১২৪.
मुक्खु इत्यादि । मुक्खु कर्ममलकलङ्करहितंकेवलज्ञानाद्यनन्तगुणसहितं मोक्षं ण पावहि न
प्राप्नोषि न केवलं मोक्षं निश्चयव्यवहाररत्नत्रयात्मकं मोक्षमार्गं च जीव हे मूढ जीव तुहुँ त्वम् ।
किं कुर्वन् सन् । घरु परियणु चिंतंतु गृहपरिवारादिकं परद्रव्यं चिन्तयन् सन् तो ततः कारणात्
वरि वरं किंतु चिंतहि चिन्तय ध्याय । किम् । तउ जि तउ तपस्तप एव विचिन्तय नान्यत् ।
तपश्चरणचिन्तनात् किं फ लं भवति । पावहि प्राप्नोषि । कम् । मोक्खु पूर्वोक्त लक्षणं मोक्षम् ।
कथंभूतं । महंतु तीर्थंकरपरमदेवादिमहापुरुषैराश्रितत्वान्महान्तमिति । अत्र बहिर्द्रव्येच्छानिरोधेन
वीतरागतात्त्विकानन्दपरमात्मरूपे निर्विकल्पसमाधौ स्थित्वा गृहादि ममत्वं त्यक्त्वा च भावना
कर्तव्येति तात्पर्यम् ।।१२४।।
[चिन्तयन् ] चिंता करता हुआ [मोक्षं ] मोक्ष [न प्राप्नोषि ] कभी नहीं पा सकता, [ततः ]
इसलिये [वरं ] उत्तम [तपः एव तपः ] तपका ही बारम्बार [चिंतय ] चिंतवन कर, क्योंकि
तप से ही [महांतम् मोक्षं ] श्रेष्ठ मोक्ष सुखको [प्राप्नोषि ] पा सकेगा ।
भावार्थ : — तू गृहादि परवस्तुओंको चिंतवन करता हुआ कर्म - कलंक रहित
केवलज्ञानादि अनंतगुण सहित मोक्षको नहीं पावेगा, और मोक्षका मार्ग जो निश्चयव्यवहार –
रत्नत्रय उसको भी नहीं – पावेगा । इन गृहादिके चिंतवनसे भव – वनमें भ्रमण करेगा । इसलिये
इनका चिंतवन तो मत कर, लेकिन बारह प्रकारके तपका चिन्तवन कर । इसीसे मोक्ष पायेगा ।
वह मोक्ष तीर्थंकर परमदेवाधिदेव महापुरुषोंसे आश्रित है, इसलिये सबसे उत्कृष्ट है । मोक्षके
समान अन्य पदार्थ नहीं । यहाँ परद्रव्यकी इच्छाको रोककर वीतराग परम आनन्दरूप जो
परमात्मस्वरूप उसके ध्यानमें ठहरकर घर परिवारादिकका ममत्व छोड़, एक केवल
निजस्वरूपकी भावना करना, यह तात्पर्य है । आत्म - भावनाके सिवाय अन्य कुछ भी करने
योग्य नहीं है ।।१२४।।