गाथा – २५
अन्वयार्थ : — [जीव ] हे जीव, [अत्र जगति ] इस संसारमें [यानि द्रव्याणि
कथितानि ] जो द्रव्य कहे गये हैं, [तानि ] वे सब [लोकाकाशं धृत्वा ] लोकाकाशमें स्थित
हैं, लोकाकाश तो आधार है, और ये सब आधेय हैं, [एकत्वे मिलितानि ] ये द्रव्य एक क्षेत्र
में मिले हुए रहते हैं, एक क्षेत्रावगाही हैं, तो भी [स्वगुणेषु ] निश्चयनयकर अपने अपने गुणों
में ही [निवसंति ] निवास करते हैं, परद्रव्यसे मिलते नहीं हैं ।
भावार्थ : — यद्यपि उपचरितअसद्भूतव्यवहारनयकर आधाराधेयभावसे एक
क्षेत्रावगाहकर तिष्ठ रहे हैं, तो भी शुद्ध पारिणामिक परमभाव ग्राहक शुद्ध द्रव्यार्थिकनयसे
परद्रव्यसे मिलनेरूप संकर – दोषसे रहित हैं, और अपने अपने सामान्य गुण तथा विशेष गुणोंको
(‘सगुणहिं’ त्रीजी विभक्तिना अंतवाळुं करणसूचक आ पद ‘पोताना गुणोमां’ एम
अधिकरणना (सातमी विभक्तिना) अर्थवाळुं केवी रीते थयुं? पूर्वे कह्युं ज छे के प्राकृत भाषामां
कोई वार कारकव्यभिचार अने लिंगव्यभिचार थाय छे.)
भावार्थः — जोके पूर्वोक्त छए द्रव्यो उपचरित असद्भूत-व्यवहारनयथी आधार
-आधेय भावथी एकक्षेत्रावगाहे रहे छे तोपण शुद्धपारिणामिक परम भावग्राहक
शुद्धद्रव्यार्थिकनयथी संकर व्यतिकर दोषोना परिहार वडे पोतपोताना सामान्य विशेष शुद्ध गुणोने
छोडतां नथी.
१५१) लोयागासु धरेवि जिय कहियइँ दव्वइँ जाइँ ।
एक्कहिँ मिलियइँ इत्थु जगि सगुणहिँ णिवसहिँ ताइँ ।।२५।।
लोकाकाशं धृत्वा जीव कथितानि द्रव्याणि यानि ।
एकत्वे मिलितानि अत्र जगति स्वगुणेषु निवसन्ति तानि ।।२५।।
लोयागासु इत्यादि । लोयागासु लोकाकाशं कर्मतापन्नं धरेवि धृत्वा मर्यादीकृत्य१ जिय
हे जीव अथवा लोकाकाशमाधारीकृत्वा ठियाइं आधेयरूपेण स्थितानि । कानि स्थितानि ।
कहियइं दव्वइं जाइं कथितानि जीवादिद्रव्याणि यानि । पुनः कथंभूतानि । एक्कहिं मिलियइं
एकत्वे मिलितानि । इत्थु जगि अत्र जगति सगुणहिं णिवसहिं निश्चयनयेन स्वकीयगुणेषु
निवसन्ति ‘सगुणहिं’ तृतीयान्तं करणपदं स्वगुणेष्वधिकरणं कथं जातमिति । ननु कथितं पूर्व
१ पाठान्तरः — कृत्य = कृत्वा
२४८ ]
योगीन्दुदेवविरचितः
[ अधिकार-२ः दोहा-२५