अधिकार-२ः दोहा-४५ ]परमात्मप्रकाशः [ २९१
कारणेन बन्धुघाती लोकव्यवहारभाषया निन्दापि भवतीति । तथा चोक्त म् । लोकव्यवहारे
ज्ञानिनां लोकः पिशाचो भवति लोकस्याज्ञानिजनस्य ज्ञानि पिशाच इति ।।४४।।
अथ —
१७१) अण्णु वि दोसु हवेइ तसु जो सम – भाउ करेइ ।
सत्तु वि मिल्लिवि अप्पणउ परहँ णिलीणु हवेइ ।।४५।।
अन्यः अपि दोषो भवति तस्य यः समभावं करोति ।
शत्रुमपि मुक्त्वा आत्मीयं परस्य निलीनः भवति ।।४५।।
अण्णु वि इत्यादि । अण्णु वि न केवलं पूर्वोक्त अन्योऽपि दोसु दोषः हवेइ
भवति तसु तस्य तपोधनस्य । यः किं करोति । जो सम-भाउ करेइ यः कर्ता समभावं
वळी, कह्युं पण छे के — ‘‘लोकव्यवहारे ज्ञानिनां लोकः पिशाचः भवति लोकस्याज्ञानिजनस्य
ज्ञानी पिशाच इति ।।’’ (अर्थः — लोकव्यवहारमां ज्ञानीओने जगतना लोको पिशाच (पागल)
लागे छे, ज्यारे लोकना मूढ अज्ञानी जनोने ज्ञानी पिशाच लागे छे.) ४४.
हवे, समताना धारक मुनिनी फरी निंदा-स्तुति करे छेः —
भावार्थः — जे रागादिरहित समभावस्वरूप निजपरमात्मानी भावना करे छे ते पुरुष
‘शत्रु’ शब्दथी वाच्य एवा ज्ञानावरणादि कर्मरूप निश्चयशत्रुने छोडे छे अने ‘पर’ शब्दथी वाच्य
कर देता है, सो मूढ़ लोग निंदा करते हैं । यह दोष नहीं है गुण ही है । मूढ़ लोगोंके जाननेमें
ज्ञानीजन बावले हैं, और ज्ञानियोंके जाननेमें जगतके जन बावले हैं । क्योंकि ज्ञानी जगतसे
विमुख हैं, तथा जगत् ज्ञानियोंसे विमुख है ।।४४।।
आगे समभावके धारक मुनिकी फि र भी निंदा – स्तुति करते हैं —
गाथा – ४५
अन्वयार्थ : — [यः ] जो [समभावं ] समभावको [करोति ] करता है, [तस्य ] उस
तपोधनके [अन्यः अपि दोषः ] दूसरा भी दोष [भवति ] है । क्योंकि [परस्य निलीनः ] परके
आधीन [भवति ] होता है, और [आत्मीयं अपि ] अपने आधीन भी [शत्रुम् ] शत्रुको [मुंचति ]
छोड़ देता है ।
भावार्थ : — जो तपोधन धन धान्यादिका राग त्यागकर परम शांतभावको आदरता है,
राजा-रंकको समान जानता है, उसके दोष कभी नहीं हो सकता । सदा स्तुतिके योग्य है, तो