Parmatma Prakash (Gujarati Hindi) (Devanagari transliteration).

< Previous Page   Next Page >


Page 85 of 565
PDF/HTML Page 99 of 579

 

background image
कर्मनिबद्धोऽपि भवति नैव यः स्फु टं कर्म कदापि
कर्मापि यो न कदापि स्फु टं तं परमात्मानं भावय ।।४९।।
कम्मणिबद्धु वि होइ णवि जो फु डु कम्मु कया वि कर्मनिबद्धोऽपि भवति नैव यः
स्फु टं निश्चितम् किं न भवति कर्म कदाचिदपि तथाहियः कर्ता शुद्धात्मोप-
लम्भाभावेनोपार्जितेन ज्ञानावरणादिशुभाशुभकर्मणा व्यवहारेण बद्धोऽपि शुद्धनिश्चयेन कर्मरूपो न
भवति
केवलज्ञानाद्यनन्तगुणस्वरूपं त्यक्त्वा कर्मरूपेण न परिणमतीत्यर्थः पुनश्च किंविशिष्टः
कम्मु वि जो ण कया वि फु डु कर्मापि यो न कदापि स्फु टं निश्चितम् तद्यथा
ज्ञानावरणादिद्रव्यभावरूपं कर्मापि कर्तृभूतं यः परमात्मा न भवति स्वकीयकर्मपुद्गलस्वरूपं विहाय
गाथा४९
अन्वयार्थ :[यः ] जो चिदान्द आत्मा [कर्मनिबद्धोऽपि ] ज्ञानावरणादिकर्मोंसे बँधा
हुआ होनेपर भी [कदाचिदपि ] कभी भी [कर्म नैव स्फु टं ] कर्मरूप निश्चयसे नहीं [भवति ]
होता, [कर्म अपि ] और कर्म भी [यः ] जिस परमात्मरूप [कदाचिदपि स्फु टं ] कभी भी
निश्चयकर [न ] नहीं होते, [तं ] उस पूर्वोक्त लक्षणोंवाले [परमात्मानं ] परमात्माको तू
[भावय ] चिंतवन कर
भावार्थ :जो आत्मा अपने शुद्धात्मस्वरूपकी प्राप्तिके अभावसे उत्पन्न किये
ज्ञानावरणादि शुभ-अशुभ कर्मोंसे व्यवहारनयकर बँधा हुआ है, तो भी शुद्धनिश्चयनयसे कर्मरूप
नहीं है, अर्थात् केवलज्ञानादि अनंतगुणरूप अपने स्वरूपको छोड़कर कर्मरूप नहीं परिणमता,
और ये ज्ञानावरणादि द्रव्य
- भावरूप कर्म भी आत्मस्वरूप नहीं परिणमते, अर्थात् अपने जड़रूप
पुद्गलपनेको छोड़कर चैतन्यरूप नहीं होते, यह निश्चय है, कि जीव तो अजीव नहीं होता,
और अजीव है, वह जीव नहीं होता
ऐसी अनादिकालकी मर्यादा है इसलिये कर्मोंसे भिन्न
भावार्थःजे कर्मथी बंधायेल होवा छतां निश्चयथी कदीपण कर्मरूप थतो नथी, जे
शुद्धात्मानी प्राप्तिना अभावथी उपार्जित ज्ञानावरणादि शुभाशुभ कर्मथी व्यवहारे बंधायेलो होवा
छतां पण शुद्ध निश्चयनयथी कर्मरूप थतो नथी, अर्थात् केवळज्ञानादि अनंत गुणस्वरूप छोडीने
कर्मरूप परिणमतो नथी, अने कर्म पण निश्चयथी कदी पण जे-रूप थतुं नथी, ते आ प्रमाणेः
ज्ञानावरणादि द्रव्य-भावरूप कर्म पण कर्ता थईने परमात्मारूप थतुं नथी अर्थात् स्वकीय
कर्मपुद्गलस्वरूप छोडीने परमात्मारूपे परिणमतुं नथी, ते परमात्माने तुं भाव.
देह-रागादि परिणतिरूप बहिरात्माने छोडीने, शुद्धात्म परिणतिनी भावनारूप
अन्तरात्मामां स्थित थईने, सर्वप्रकारे उपादेयभूत विशुद्धज्ञान अने विशुद्धदर्शन जेनो स्वभाव
अधिकार-१ः दोहा-४९ ]परमात्मप्रकाशः [ ८५