adhikAr-1 dohA-76 ]paramAtmaprakAsha [ 131
गाथा – ७६
अन्वयार्थ : — [आत्मानं ] अपनेको [आत्मना ] अपनेसे [जानन् ] जानता हुआ यह
[जीवः ] जीव [सम्यग्दष्टिः ] सम्यग्दृष्टि [भवति ] होता है, [सम्यग्दृष्टिः जीवः ] और सम्यग्दृष्टि
हुआ संता [लघु ] जल्दी [कर्मणा ] कर्मोंसे [मुच्यते ] छूट जाता है ।
भावार्थ : — यह आत्मा वीतराग स्वसंवेदनज्ञानमें परिणत हुआ अंतरात्मा होकर अपनेको
अनुभवता हुआ वीतराग सम्यग्दृष्टि होता है, तब सम्यग्दृष्टि होनेके कारणसे ज्ञानावरणादि कर्मोंसे
शीघ्र ही छूट जाता है — रहित हो जाता है । यहाँ जिस हेतु वीतराग सम्यग्दृष्टि होनेसे यह जीव
कर्मोंसे छूटकर सिद्ध हो जाता है, इसी कारण वीतराग चारित्रके अनुकूल जो शुद्धात्मानुभूतिरूप
वीतराग सम्यक्त्व है, वही ध्यावने योग्य है, ऐसा अभिप्राय हुआ । ऐसा ही कथन श्री
कुंदकुंदाचार्यने मोक्षपाहुड ग्रंथमें निश्चयसम्यक्त्वके लक्षणमें किया है ‘‘सद्दव्वरओ’’ इत्यादि —
bhAvArtha — AtmAthI AtmAne jANato jIv-vItarAg svasamvedanagnAnarUpe pariNamelA
antarAtmA vaDe svashuddhAtmAne (potAnA shuddha svarUpane) anubhavato jIv vItarAgasamyagdraShTi hoy
chhe. nishchayasamyaktvanI bhAvanAnun phaL kahevAmAn Ave chhe. samyagdraShTi jIv shIghra gnAnAvaraNAdi
karmathI mukAy chhe.
ahIn, kharekhar je kAraNe vItarAgasamyagdraShTi karmathI shIghra chhUTe chhe te kAraNe ja vItarAg
chAritrane anukUL shuddhAtmAnI anubhUti sAthe avinAbhUt vItarAgasamyaktva ja bhAvavA yogya chhe
evo abhiprAy chhe. shrIkundakundAchArye mokShaprAbhRut (gAthA-14)mAn nishchayasamyaktvanun lakShaN kahyun chhe
ke ‘‘सद्दव्वरओ सवणो सम्मादिट्ठी हवेइ णियमेण । सम्मतपरिणदो उण खवेइ दुट्ठट्ठ कम्माइं ।।’’ [artha —
आत्मना आत्मानं जानन् जीवः सम्यग्द्रष्टिः भवति ।
सम्यग्द्रष्टिः जीवः लघु कर्मणा मुच्यते ।।७६।।
अप्पिं अप्पु मुणंतु जिउ सम्मादिट्ठि हवेइ आत्मनात्मानं जानन् सन् जीवो
वीतरागस्वसंवेदनज्ञानपरिणतेनान्तरात्मना स्वशुद्धात्मानं जानन्ननुभवन् सन् जीवः कर्ता सम्मदिट्ठि
हवेइ वीतरागसम्यग्द्रष्टिर्भवति । निश्चयसम्यक्त्वभावनायाः फलं कथ्यते सम्माइट्ठिउ जीवडउ लहु
कम्मइं मुच्चेइ सम्यग्द्रष्टिः जीवो लघु शीघ्रं ज्ञानावरणादिकर्मणा मुच्यते इति । अत्र येनैव कारणेन
वीतरागसम्यग्द्रष्टिः किल कर्मणा शीघ्रं मुच्यते तेनैव कारणेन वीतरागचारित्रानुकूलं
शुद्धात्मानुभूत्यविनाभूतं वीतरागसम्यक्त्वमेव भावनीयमित्यभिप्रायः । तथा चोक्तं
श्रीकुन्दकुन्दाचार्यैर्मोक्षप्राभृते निश्चयसम्यक्त्वलक्षणम् — ‘‘सद्दव्वरओ सवणो सम्मादिट्ठी हवेइ
णियमेण । सम्मत्तपरिणदो उण खवेइ दुट्ठट्ठकम्माइं ।।’’ ।।७६।।